SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ २८ ॥ Jain Educatio | भणियं भयवया इदं खित्ते । आणाजुत्ताणमियं न होइ अहणत्ति वामोहो ॥ १ ॥ " केचिच्च भावा निगोदा| दयः केवलागमगम्याः, यतः - " गोला य असंखिजा अस्संखनिग्गोअओ हवइ गोलो । इक्किकंमि निगोए अणंतजीवा मुणेयवा ॥ १ ॥ जहआ होही पुच्छा जिणाण मग्गंमि उत्तरं तइआ । इक्कस्स निगोअस्स य अनंत| भागो अ सिद्धिगओ ||२||" न चात्र हेतुदृष्टान्ताद्यस्ति, तदुक्तम् - "आणागिज्झो अत्थो आणाए चेव सो कहे| अधो । दिनंतिउ दिहंता कहणविहि विराहणा इहरा ॥ १ ॥ " श्रीजिन भद्रगणिक्षमाश्रमणोऽप्यूचे - " कत्थइ मह| दुव्यल्लेण तविहायरिअविरहओ वावि । अगहणत्तणेण य नाणावरणोदणं च ॥१॥ हेऊदाहरणासंभवे असह सुट्टु जं न बुज्झिज्जा । सवण्णुमयमवितहं तहावि तं चिंतए मइमं ॥ २ ॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जिअरागदोसमोहा य नन्नहा वाइणो तेणं ॥ ३॥” शङ्कायां ज्ञातं यथा - बहाराद्धसिद्धनरेणेयं षण्मासीं नित्यं कण्ठस्था प्रत्यहं ५०० पञ्चशतदीनारप्रदेत्युक्त्वा द्वयोः कन्या दत्ता, एकेन शङ्कया जनहिया व्यक्ताऽन्येन षण्मासीं व्यूढा स महर्द्धिर्जज्ञे अतः शङ्का न कार्येतिप्रथमोऽतिचारः १ | क्षमादिगुणलेशदर्शनादिना परदर्शनाभिलाष आकाङ्क्षा, साऽपि सर्वविषया देशविषया च सर्वविषया सर्वपाषण्डिधर्म्माकाङ्क्षालक्षणा देशविषयाकाङ्क्षा तु सुगताद्यन्यतरदर्शनाभिलाषरूपा, यथा सुगतेन भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानान्नपानाच्छाद| नशयनीयादिषु सुखानुभवद्वारेणैव यदाह - "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । | द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥” तथा परिव्राजक भौतब्राह्मणादयः लाना ational For Private & Personal Use Only ६ गाथाया सम्यक्त्वातिचाराः ॥ २८ ॥ w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy