________________
Jain Education
दिपरायणा विषयानुपभुञ्जाना एव परलोकेऽप्यभीष्टसुखेन युज्यन्त इति साधीयानेषोऽपि धर्म इत्यादि, दृश्यन्ते | हि मुग्धबुद्धयः स्थलनिम्नक्षेत्र भूवीजवापक कर्षुकवद्धर्मार्थितया सर्वदर्शनान्याराधयन्तः, एवं चाssकाङ्खाऽपि | परमार्थतो भगवदर्हत्प्रणीतागभानाश्वासरूपा सम्यक्त्वं दूषयति, अन ज्ञातमेवं कश्चिद्दिजो धाराभिधखगोत्रदे| व्याराधकचाण्डामपि समभावां निशम्याराधयामास, अन्येद्युर्नद्याः पूरेण लाव्यमानो धावख धारे ! धावख | चामुण्डे ! मां रक्ष २ इत्यादिवादी तत्रागताभ्यामप्युभाभ्यां देवीभ्यां मिथः ईर्ष्ययोपेक्षितो बुडितश्चेत्यन्यान्याकाला [न] कार्येति द्वितीयोऽतिचारः २ । 'विगिच्छत्ति विचिकित्सा तपस्तपनादौ धर्मकार्ये फलं प्रति सन्देहः, सा चैवम् उभयथाऽपि हि क्रिया दृश्यन्ते सफला अफलाच कृषीबलादीनामिव, अतः श्रीजिनधर्मेऽप्यस्य महतस्तपस्तपनकष्टानुष्ठानादिक्केशस्य सिकताकणकवलवन्निः खादस्यायत्यां फलसम्पद्भवित्री न वेति मूढबुद्धयो ह्येवं चिन्तयन्ति - सम्यक समाराधितश्राद्धयतिधर्मा महातपखिनः प्रान्त समयस्पष्टसञ्जाताराधनाऽनशनादिकृत्याः प| ण्डितमरणेन कालं कृतवन्तः प्रान्तसमयकृतसङ्केता अपि देवभूयं गंता न कापि स्वं दर्शयन्ति ज्ञापयन्ति वा, ततस्तपस्तपनादेः क्लेशमात्रमेव फलं सम्भावयाम इत्यादि, नत्वेवं तत्त्वमवबुध्यन्ते यत्सम्यग्धर्माराधकाः प्रेत्य देवत्वं प्राप्तास्तत्ताहविमानदेवाङ्गनादि दिव्य महर्द्धिलाभादिना प्राग्भवसम्बन्धिनः स्मरन्त्यपि न जातु स्मरणेऽपि | सम्प्रत्येव प्राग्भवस्थाने यामि वं दर्शयामीत्यादि चिन्तयन्तोऽपि दिव्य भोगर्द्धिरसासक्तत्वादिना प्रभूतमपि समयमतिवाहयन्ति तावता च प्राग्भवसम्बन्धिमनुष्याणामायूंष्यपि समाप्यन्त इति कः कस्य स्वं दर्शयिष्यति',
tional
For Private & Personal Use Only
jainelibrary.org