________________
श्राद्धप्र
ति०सूत्रम् |
॥२९॥
| यत्रापि च सुराः प्रकटीभूय स्वं दर्शयन्ति दिव्यभोगद्धि च पूरयन्ति तत्रापि दृढतमलेहाद्याकृष्टत्वमेव हेतु-18 ६गाथायां यथा गोभद्रदेवस्य शालिभद्रं प्रति, आह च सङ्ग्रहणिकार:-"संकंतदिवपेमा विसयपसत्तासमत्तकत्तबा । अण-18 सम्यक्त्वाहीणमणुअकज्जा नरभवमसुहं न इंति सुरा ॥१॥ चत्तारि पंच जोअणसयाई गंधो अ मणुअलोगस्स । उ8 तिचाराः | वच्चइ जेणं न हु देवा तेण आवंति ॥२॥ पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य
आगच्छंती सुरा इहयं ॥३॥” तदेवं विचिकित्साऽपि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः। ननु श-10 काऽपि सन्देहरूपा तदेतस्याः शङ्कातः कः प्रति विशेषः?, उच्यते, शङ्का हि द्रव्यगुणविषया इयं तु क्रियाविषय-18 वेति, यस्त्वत्यन्तं विपर्यस्तमतिः कस्यचित्सद्धर्ममाराधयतोऽपि प्राग दुष्कर्मवशादुपस्थिते किञ्चि(कस्मिंश्चि)व्यसने धर्मकरणादिदं जातमिति चिन्तयति वदति वा तस्यान्धस्येव सम्यग्दर्शनमेव क?, धर्मस्वरूपस्यैवापरिज्ञानात्, न ह्यमृतात्कस्यापि मृतिर्घटते पानीयाद्वा प्रदीपनोत्थानं तरणेवा तमःप्रसरणं सुधांशोर्वा वह्निकणवर्षणं कल्पद्रुमादेर्वा दारिद्योपद्रवः कृशानोर्वा शीतविप्लव:, जातुचिदमृतादरपि मृत्यादि स्यान्न तु कल्पान्तेऽपि धर्मकृत्याद्विरूपसम्भवो भूतो भवति भविष्यति वा, अन्यस्यापि चालीकमालप्रदानं महते दोषाय किं पुनस्त्रैलो|क्येऽप्यतिशयालोः सकलश्रेयःपरमनिमित्तभूतस्य धर्मस्य?, अतस्तस्य धर्मद्वेषिणो धर्मनिन्दासादरस्य परेषामपि | बोधिबीजविध्वंसिनो दुर्लभबोधेरनन्तसंसारिणः कुतस्त्यमन्त्रामुत्र च श्रेयः?, यतः-"न निमित्तद्विषां क्षेमो, नायुवैद्यकविद्विषाम् । न श्री तिद्विषामेकमपि धर्मद्विषां नहि ॥१॥” इह महानिशीथोक्तं रजार्यिकाज्ञातं ।
Jain Educatiotiradational
For Private Personel Use Only
jainelibrary.org