SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education सेसु || १४ ||" 'अणभिग्गहिओ त्ति अनाग्रही शाक्यादिप्रवचनेषु चिलातीपुत्रवत्, "जो अस्थिकायधम्मं सुअधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं सो धम्मरुइत्ति नायवो ॥ १५॥” इति सम्यक्त्वखरूपम् ॥ अस्मिंश्च परमरहस्यभूते शङ्कादयः पश्चातीचाराः परिहार्याः । अथ सूत्रगाथा व्याख्या- 'संक'ति शङ्का-सन्देहः, सा च सर्वविषया देशविषया च तत्र सर्वविषयाऽस्ति वा नास्ति वा धर्मः यहा जिनधर्मः सत्योऽसत्यो वेत्यादि, देशशङ्का एकैकवस्तुगोचरा यथाऽस्ति जीवः परं सर्वगतोऽसर्वगतो या पृथ्व्यादीनां वा कथं सजीवत्वं ? निगोदादयो वा कथं घटते ? यद्वा सम्प्रति यतिचारित्रमन्त्रास्ति न वा ? इत्यादि, इयं द्विविधाऽप्यहै| दुक्ततत्त्वेष्वप्रत्ययरूपा सम्यक्त्वं दूषयति, यतः केचन भावा हेतुगम्या यथा वनस्पत्यादीनां सजीवत्वं, तथा च प्रयोग:-वनस्पतयः सचेतना जलायाहारग्रहणाग्रहणाभ्यां चयापचयदर्शनान्मनुष्यवत्, आचाराङ्गेऽप्युक्तम्"इमंपि जाइधम्मयं एअंपि जाइधम्मयं इमपि वुडिधम्मयं एयंपि वुडिधम्मयं इमपि चित्तमंतयं एयंपि चित्तमं - तयं इमपि छिन्नं मिलाइ एयंपि छिन्नं मिलाइ इमपि आहारगं एयंपि आहारगं इमंपि अणिचयं एयंपि अणिच्चयं इमपि असासयं एयंपि असासयं इमंपि चओवचइअं एअपि चओवचइअं इमपि विष्परिणामयं एयंपि विप्प|रिणामयमिति, 'इमं'ति मनुष्यशरीरम् 'एअंति वनस्पतिशरीरं 'जाइधम्मयं ति उत्पत्तिधर्मकं 'विपरिणामयति विविधपरिणामं तत्तद्रोगसम्पर्कात्, तदेवं वनस्पतिस चेतनत्वादयो भावा हेतुगम्या दृष्टान्तेन दर्शयितुं शक्यत्वाद्दाष्टन्तिकाश्चोच्यन्ते, एवं सम्प्रत्यत्र यतिचारित्रसद्भावोऽपि यदुक्तम् - "दुप्पसहंतं चरणं जं tional For Private & Personal Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy