________________
भता ।। ८१॥ पृष्ट्वापर यदीच्छसि तलकान्दा । सानुनयं सत्र
विममर्श किं गतस्याा । गतशोची स्वश्लाघी खार्थभ्रंशी च यन्मूर्खः ॥ ७८॥ यदुक्तं कथासम्बन्धे-"खादन्न गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् !, अस्मादृशाः केन गुणेन मूर्खाः ॥ ७९ ॥” तत एनमेव दैवप्रदत्तमन्वेषयामि सविशेषम् । ननु कोऽयं ! किंजातिः ? किंरूपः? किंखरूपश्च ? ॥८॥ तत्स्थाने सिद्धोपस्थायितया भाग्यवांस्तु भाव्येषः।यद्वाऽस्मि मन्दभाग्या यदेतदनुगामिनी भृता ।। ८१ ॥ पृष्ठाऽपि निर्णयेऽमुं तदिदं को वाऽस्तु निर्णयो धनिकात्। अस्यामिति संशयभृति दिवि दिव्या वाग् बभूवैवम् ॥ ८२॥ प्रौढिं परां यदीच्छसि तल्लब्धारं महोदयं दे॒धा । तन्वनि ! सङ्गतं त्वद्भाग्यैरनिभर्भजखैनम् ॥ ८३ ॥ इति दिव्यगीसाधितसमीहिता सा हृदाहितानन्दा । सानुनयं सप्रणयं तमाललाप प्रियालापैः |॥ ८४ ॥ प्रागुद्भततृषार्तमृषाकृते तं जलं ययाचे च । तस्या हि रसार्थिन्या रसार्थनं युक्तमेव तदा ॥८५॥ नव्यानुरक्तकृत्यं कष्टमपीष्टं भवेदमृततोऽपि । इति स प्रमुदितचेताः प्रययौ तूर्णं तदानेतुम् ।। ८६ ॥ अभ्यस्तनीरतीरस्तम्यामपि स भ्रमन् कचन लन्दा। तां जीवनेन नितमामपिप्रीणज्जीवनेनेव ॥८७॥ रात्रावप्यज्ञातेऽरण्ये भ्रान्त्वा रयाजलानयनात् । साहसिकतयाऽपि तयाऽतिशायिता तस्य निश्चिक्ये ॥ ८८ ॥ अथ पप्रथे पृथुश्रीर्मिथस्तयोः प्रीतिवत्प्रभा भानोः। सुप्रातरिव दिशन्ती प्रसादविधिना वधूवरयोः॥ ८९॥ मनसा हि मानितं | यत्तदेव विश्वे प्रशस्यमिति तस्य । रूपं सौभाग्यमयं पश्यन्त्यथ साऽऽह सलेहम् ॥ ९० ॥ सुभगाग्रिम ! कुरु सम्प्रति पाणिगृहीतं गृहीतविनयां माम् । इयमेव लग्नवेला प्रागपि निर्झरिता ह्यासीत् ॥ ९१॥ स नियमधर्म-18
Jain Education
L ional INI
For Private Personal Use Only
V
ainelibrary.org