________________
श्राद्धप्रति०सूत्रम्
॥४५॥
स्थाहो महिमेत्युच्चैरुदश्चिरोमाञ्चः । गन्धर्वविवाहेनोवाह स हरिः श्रियमिवैताम् ॥ ९२॥ उदयश्रियं तदैव|४|१० गाथाच दिवसाधीशोऽपि पर्यणेष्ट किल । पुरतः प्रवर्द्धिलक्ष्म्याः साम्यमिव व्यञ्जयन्नमुना ॥ ९३ ॥ प्रौढनवोढावचसा यां हरित्रकचन ग्रामेऽथ सोऽग्रहीदग्र्यम् । सल्लक्षणगतिचतुरं तुरङ्गमं सङ्गमं श्रीणाम् ॥ ९४ ॥ कर्मकरकर्मकर्या- ल चरित द्यप्येवमुपाददे यथार्ह सः। सति वित्ते कः क्लेशप्रवेशकृत् स्ववपुषा विज्ञः ॥१५॥ क्रमतोऽतिक्रामन् बहुदे-12
७८-१०४ शान देशान्तरेऽथ दूरे खः । सुकृतेरित इव गतवान् श्रिया विशालं विशालपुरम् ॥९६॥ भाटकतस्तत्रासौ प्रौढतरावासमध्युवास सुखम् । कन्यानीतद्रविणप्रगुणसमग्राङ्गगृहयोगः ॥९७ ॥ काहं निन्यः केयं धन्या केदं धनं ममानिधनम् । योगोऽयमजनि दैवात्तत्किं गृहे श्रियो न फलम् ? ॥१८॥ ध्यात्वेति प्रावर्त्तत दा |भोक्तुं च भृशमसौ विभवम् । भाग्याभ्युदयेऽभ्युदयति मतिरपि पुंसोऽभ्युदयहेतुः॥९९॥ दानाद्याडम्बरतो नगरेऽभूत्तस्य कस्यचिन्नृपतेः । पुत्रोऽयमिति ख्यातियद्वा दानान्न किं भवति?॥१००॥ यतः-पात्रे धर्मनि-10 बन्धनं तदितरे प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्द्धकं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजापदं, भट्टादौ च यशस्करं वितरणं न काप्यहो! निष्फलम् ॥१॥ श्रुत्वाऽथ तत्प्रसिद्धिं तत्पुरनरना| यकेन स सभायाम् । आह्वाय्य बहमन्यत शुभोदये ह्यखिलमनुकूलम् ॥ २॥ सोऽपि नृदेवमसेवत तथा यथोचैः प्रसादपात्रं सः। तस्यासीत् कामगवी सेवा सेवाविदः किल यत्॥३॥ पठ्यतेऽपि-"सुवर्णपुष्पां पृथिवीं, चिन्वन्ति पुरुषास्त्रयः । शरश्च कृतविद्यश्च, यश्च जानाति सेवितुम् ॥ ४॥ अदनप्रदानमादरपूर्व सन्मान आदिम इतीमम् ।
Jain Education
W
rional
For Private Personel Use Only
tosjainelibrary.org