________________
श्राद्धप्रति०सूत्रम्
॥४४॥
मामकरोत् ॥ ६४॥ गूढत्वाहङ्कारान् हुङ्कारानेव किमिति कुरुतेऽसौ । किमिति च किश्चिहरे चकित इव ब्रजति मत्तोऽपि ॥ ३५॥ किमिति च कुपितप्रियवत्वचन न मे संमुखं मुखं कुरुते । उद्धृतगतिरिव चायं तन्मा भूत
तगातार चाय तन्मा भूतयां हरिबकश्चनाप्यन्यः॥६६॥ इत्याशङ्काशङ्कव्यथाप्रथादुःस्थिताऽस्ति सा यावत् । इन्दुरुदियाय तावत्वरितं तन्निर्ण-12
ल चरितं यायेव ॥३७॥ उद्योते जाते सत्यासत्तिमुपेत्य सेक्षते यावत् । तावत्तीप्सितेतरमवेत्य हाहा चकारतराम
५०-७७ ॥६८॥ कर्कशकुलिशाकस्मिकनिपातनिहतेव तीब्रदुःखार्ता। ध्यौ च दुर्विधे ! धिग नष्टं मे द्वयमपि द्विपवत् ॥६९॥ उक्तश्च-"निदाघे दाहालः प्रचुरतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः। तथा पङ्के मग्नस्तरनिकटवर्त्तिन्यपि यथा, न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ ७० ॥" पित्रादिविरहराज्यश्रीत्यजनोगजनजनविरुद्धादि । यं हेतुमत्र साऽगात्तस्य पदेऽयं मणेमदिव ॥७१॥ स्वच्छन्दचारिता जैरुचितं पुंसां विशिष्य च स्त्रीणाम् । विनिवारिता यदस्याः फलमिदमादौ मया लेभे॥७२॥ धिग् दुर्धिया मयाऽऽदौ निर्द्धननग्नो ह्ययं न निरणायि । सम्प्रति तु का गतिम चिरमनुतप्यापि यदि तु मृतिः॥७३॥ दुर्विधदुर्भगदुष्कुलदुष्टानिष्टादियितसंयोगात् । नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् ॥ ७४ ॥ इति साऽत्यन्तातिपरा परासुतामप्यभीप्सुरश्ववरात् । मूढतयाऽधः पतिता गतचैतन्येव भुव्यलुठत् ॥ ७५ ॥ अनया सह गृहवासाद्याशा-1
॥४४॥ प्रसरं करोम्यहं हतकः। मां वीक्ष्याप्येषा पुनरीगभूदग्निमग्नेव ॥ ७६ ॥ कर्त्तव्यं किमिह मया यदिवा देवोत्र, सन्निधत्तां सः । नियमाद्यो मेऽतुष्यत्सुधीरिति ध्यायति स यावत् ॥ ७७॥ तावत्कुशलविमर्शादिति सा.
Jain Education in
For Private Personel Use Only
manelibrary.org