SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० ॥ ३० ॥ Jain Education उपयुक्तवाक्यानि श्रेयस्कामेन न कापि, जातु त्याज्यः सुसन्निधिः । श्रीप्राप्तिवृद्धिस्थैर्यादि, धर्मादेव हि देहिनाम् । शाला वरं शून्या न चौरयुकू, | शिशुरेवार्हति पांशुक्रीडां भुक्तिभ्व पितृलक्ष्म्याः । शिलाऽपि तप्रकाधारा न किं तरति वारिणि १। शीलेन निष्कलङ्केन, किं किं वा दुर्लभं नृणाम् ? । शुद्धा हि बुद्धिः किल कामधेनुः, श्रेयसि न सुधीश्चिरयेत्, स tional सचं किं वा न साहए ?, सञ्चकारो गुरुत्तणो, | सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते, सतां तुच्छेऽप्यहो कृपा, .... .... .... .... .... .... .... www. पत्राङ्काः ( 1 ) ( ३५ ३२ ) ( १५ ) ( १७५ ) ( 10 ) (१८७ ) (180) (३२) (9042) (1988) ( १° २१ ) (1) उपयुक्तवाक्यानि सतां हि शिष्टैरादिष्टं, बटबीजायते हृदि । सति वित्ते कः शप्रवेशकृत् स्ववपुषा विज्ञः ! | सन्तो ह्यर्थितार्थकृतः, सन्तो हि सन्तोषजुषः, (1) ( ४९ ९२ ) समर्थ बहु वस्तु हि, सत्यपि सुकृते कर्मणि दुर्नीतिरेवान्तरे श्रियं हरति । ( ३४ ४४ ) सत्याधारमसत्यं सत्यं प्रत्येति सत्यमेव जनः । ( ५१ ८३ ) समुचितमनुचितकृत्याचरणात् प्राणप्रहाणमपि । सयणो दुज्जणो विदेसिओ लोहहओ तहा । गहिलो विम्हिरो भीरू, सक्खी नूनं न किज्जए ॥१॥ सर्व सत्वे प्रतिष्ठितम्, सर्वशून्यं दरिद्रता, सर्व सत्ये प्रतिष्ठितम् For Private & Personal Use Only .... .... .... .... .... ---- **** .... .... .... .... पत्राङ्काः (10) ( टुप ९५ ) ( ५ ७० ) (१३५९९) (२७) ( ३५ ३०० ) (88) ( ३ ) उपयुक्त वाक्यानि ॥ ३० ॥ lainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy