SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि पत्राङ्काः 1 सहावो हि सुदुच्चओ, .... .... (१५ १६) स्त्रीवशाः किं न कुर्वते ?, .... स्मरेत् प्रभुमभीष्टं वा, न यः स सुजनः कथम् । (१३९) स्तोकादपि स्तोकतरं दद्यात् , .... .... (१०४५) स्वस्थानरक्षिणः पक्षिणोऽपि हि, स्वीकारः परनीव्यास्तु, पराभवपदं परम् । वित्ताय यः । सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं परचित्तावर्जी धिक् तं नराधमम् ॥ १ ॥ भवति । अभ्यासो हि कौशलमावहति । सुप्पाडोसो अक्खयकोसोव सुदुल्लहो पायं । साधयते दुःसाध्यं सबलैरबलाऽपि मध्यगता। (१९५) सुबुद्धिविसयं जं तं, दुबुद्धी कह भन्नए ? । सामन्नं सयललोयाणं, सुपात्रदानकृत्यं हि, सत्यंकारः सुखश्रियाः। सूत्रं सूचनकृत्, * स्वामिद्रोहो महापापम् .... .... (५०४२) स्पृहैव महतां विलम्बोऽर्थे, .... स्थानान्तरविशेषेण, यद् भाग्यानि फलन्त्यपि। (१३३ ३३) संकुचत्यवमे तुच्छाः, प्रसरन्ति महाशयाः। सात्त्विककष्टात्तुष्टे, सुरे किमिष्टं न शिष्टानाम् । (१६८५) स्नेहपहिला महिलास्तदपि वदन्त्येव यत्तदपि । स्थिरीस्यात्तादृशं वस्तु, तादृशम्य करे कथम् ।। || सिद्धे कार्ये समं फलम् , .... ... (१३५ ) । हरिप्रियायाः प्रसादतः किं सुदुष्प्रापम् । ( ५६ ५४) Jain Education L a For Private & Personel Use Only Clww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy