________________
उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि
पत्राङ्काः 1 सहावो हि सुदुच्चओ, .... .... (१५ १६) स्त्रीवशाः किं न कुर्वते ?, ....
स्मरेत् प्रभुमभीष्टं वा, न यः स सुजनः कथम् । (१३९) स्तोकादपि स्तोकतरं दद्यात् , .... .... (१०४५) स्वस्थानरक्षिणः पक्षिणोऽपि हि,
स्वीकारः परनीव्यास्तु, पराभवपदं परम् । वित्ताय यः । सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं
परचित्तावर्जी धिक् तं नराधमम् ॥ १ ॥ भवति । अभ्यासो हि कौशलमावहति ।
सुप्पाडोसो अक्खयकोसोव सुदुल्लहो पायं । साधयते दुःसाध्यं सबलैरबलाऽपि मध्यगता। (१९५)
सुबुद्धिविसयं जं तं, दुबुद्धी कह भन्नए ? । सामन्नं सयललोयाणं,
सुपात्रदानकृत्यं हि, सत्यंकारः सुखश्रियाः।
सूत्रं सूचनकृत्, * स्वामिद्रोहो महापापम् .... .... (५०४२)
स्पृहैव महतां विलम्बोऽर्थे, .... स्थानान्तरविशेषेण, यद् भाग्यानि फलन्त्यपि। (१३३ ३३)
संकुचत्यवमे तुच्छाः, प्रसरन्ति महाशयाः। सात्त्विककष्टात्तुष्टे, सुरे किमिष्टं न शिष्टानाम् । (१६८५)
स्नेहपहिला महिलास्तदपि वदन्त्येव यत्तदपि । स्थिरीस्यात्तादृशं वस्तु, तादृशम्य करे कथम् ।। || सिद्धे कार्ये समं फलम् , .... ... (१३५ ) । हरिप्रियायाः प्रसादतः किं सुदुष्प्रापम् । ( ५६ ५४)
Jain Education
L
a
For Private & Personel Use Only
Clww.jainelibrary.org