SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ उपयुक्तयाक्यानि पत्राका उपयुक्तवाक्यानि ५ पत्राका | व्याधिविषदुमदुष्या, यथाकञ्चिल्लघूच्छेद्याः। ( ४१) विसमेऽनोऽवि तायवो, .... | वित्तार्थिनो हि चित्तानि, न निर्विदन्ति कर्हि चित्।। (१६२) | विसमं विसं हुयासो, पासो सप्पो हु परअत्थो। (१७ विज्जा निच्छयसारा, सुहाई संतोससाराई । विसस्स बज्जित्तु विसं, पाक्सो नस्थि ओसह। (१) विद्या राज्यश्च दीयते, योग्यायैवेति हि स्थितिः। (१५७ १५) विहलं जो अवलंबइ आइपडिअंच ओ समुद्धरह। विद्याभ्यसनं न्यायः, श्रियामायुः प्रकीर्तितम् । (३५ ४६) ___ सरणागथं च रक्खइ तिसु तेसु अलंकिया पुहवी॥१॥ (३७३२)18 | विद्विषां खलु विद्वेष्यः, सर्वथाऽपि कर्थ्यते। (७०) विहलुद्धरणं हि मह पुण्णं, .... (५३१) विना नीवी न वाणिज्यम् , विज्ञोक्ते का विचारणा!, .... .... (१९९०) विना न वैराग्यमभयं हि, ... वेश्यावश्यानां हि विडम्बना, विपदोऽभिभवन्त्यविक्रमम् , वैयाघ्र सम्प्रेषणमथ चौरं प्राहरिककर्म । (१३ १४) विपक्षरक्षादक्षास्तु, त्रिजगत्यपि दुर्लभाः। श. विशेषज्ञा हि साधवः, .... (६) | शक्त्या न भोक्तुं भूपाम्राश्चेद् द्रष्टमपि तर्हि किम् । (१६) विषस्य विषयाणाच, दृश्यते महदन्तरम् । शकोऽपि कुपितं कर्म, नैव सान्त्वयितुं पटुः। (१४५ ९६) | विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम् । (३ २२) | शत्रोरपि परित्राणे धीरहो धीरचेतसः .... (११५७३ ) Jan Education a l For Private Personel Use Only Plainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy