________________
उपयुक्तयाक्यानि पत्राका उपयुक्तवाक्यानि ५
पत्राका | व्याधिविषदुमदुष्या, यथाकञ्चिल्लघूच्छेद्याः। ( ४१) विसमेऽनोऽवि तायवो, .... | वित्तार्थिनो हि चित्तानि, न निर्विदन्ति कर्हि चित्।। (१६२) | विसमं विसं हुयासो, पासो सप्पो हु परअत्थो। (१७ विज्जा निच्छयसारा, सुहाई संतोससाराई ।
विसस्स बज्जित्तु विसं, पाक्सो नस्थि ओसह। (१) विद्या राज्यश्च दीयते, योग्यायैवेति हि स्थितिः। (१५७ १५) विहलं जो अवलंबइ आइपडिअंच ओ समुद्धरह। विद्याभ्यसनं न्यायः, श्रियामायुः प्रकीर्तितम् । (३५ ४६) ___ सरणागथं च रक्खइ तिसु तेसु अलंकिया पुहवी॥१॥ (३७३२)18 | विद्विषां खलु विद्वेष्यः, सर्वथाऽपि कर्थ्यते। (७०) विहलुद्धरणं हि मह पुण्णं, .... (५३१) विना नीवी न वाणिज्यम् ,
विज्ञोक्ते का विचारणा!, .... ....
(१९९०) विना न वैराग्यमभयं हि, ...
वेश्यावश्यानां हि विडम्बना, विपदोऽभिभवन्त्यविक्रमम् ,
वैयाघ्र सम्प्रेषणमथ चौरं प्राहरिककर्म । (१३ १४) विपक्षरक्षादक्षास्तु, त्रिजगत्यपि दुर्लभाः।
श. विशेषज्ञा हि साधवः, ....
(६) | शक्त्या न भोक्तुं भूपाम्राश्चेद् द्रष्टमपि तर्हि किम् । (१६) विषस्य विषयाणाच, दृश्यते महदन्तरम् ।
शकोऽपि कुपितं कर्म, नैव सान्त्वयितुं पटुः। (१४५ ९६) | विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम् । (३ २२) | शत्रोरपि परित्राणे धीरहो धीरचेतसः .... (११५७३ )
Jan Education
a
l
For Private
Personel Use Only
Plainelibrary.org