SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० ॥ २९ ॥ उपयुक्तवाक्यानि सं. लाति राज्याशायां भिक्षाकपालं कः ?, .... |लाभेच्छोर्मूलमपि नष्टम्, लोएवि वेहो कट्ठेहिं, वंके वंको समे समो । लोकः पूजितपूजकः, लोकः प्रवाहपतितः, प्रायस्तत्व बहिर्मुखः । लोकः प्रकटवाक् यतः, लोभः सर्वविनाशी. www. .... Jain Education International .... **** .... .... लोलाऽतिलोला तु बयस्त्रयेऽपि, रसे च वाक्ये च **** ..... पत्राङ्कार कृतप्रसक्तिः । लोहसमुद्दे बुडुंति हु तरणनिउणावि । लोहिस्सइ लोहगिहं, दिओ कहं न बहुरयणेहिं ? । ( ३४४ ) ( १२५५८ ) (२९) **** (४४ ५५) ( ६६५८) (६७५४) ( १५७ १३ ) (1) (१३५) (८५) उपयुक्तवाक्यानि व. वज्रं पडेउ स हवाइ आसापिसाईए । वणिआणं वणिज्जंमि, माहणाणं मुहंमि अ । खत्तियाणं सिरी खग्गे, कारुणं सिप्पकम्मसु ॥ १ ॥ वणिग्वराणां वाणिज्यवैदग्धी कामधुक् ध्रुवम् । वणिगसि सत्यं हि नित्यभीरुमनाः । व्रतभङ्गोऽतिदुःखाय, प्राणा जन्मनि जन्मनि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिआ । व्यतीत्य हि गुणान्सर्वान्, स्वभावो मूर्ध्नि वर्त्तते । व्यसनं दुरषासनम्, .... For Private & Personal Use Only .... वाचं कोऽयेति देवतीम् ?, व्याजे स्याद् द्विगुणं वित्तम्, .... .... वाणिज्यनैपुणं प्रायः, साधनं हि धनार्जने । www. .... .... पत्राङ्काः ( ९ ) (२२) ( १३५ ) (३३ २५ ) ( १३२ ) ( ८ ४९ ) ( ५ १७ ) ( ३ ४३ ) (१३५) (92) ('') उपयुक्त वाक्यानि. ॥२९॥ www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy