SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ उपयुक्तवाक्यानि पत्राङ्काः मुनीन्द्रा हावनीन्द्रादेर्न बिभ्यत्यभियोगतः । ( १९७५५) मूर्द्धन्या धन्यानां त एव ये घ्नन्ति जातु नहि जन्तून् । ( २३ ) मूल्यं हि महसा मणेः, ( ४ ४४ ) (२५) ( ३९ ) **** मोहलोह महापूरो, तारयाणवि दुत्तरो । मौनं सर्वार्थसाधकम्, .... य. यः स्वं वेद विवेद सः, यस्त्यज्यते प्राक् सुलभं पुरस्तात्, यथाशक्ति विधीयते, Jain Education International **** .... .... .... **** www .... ( १५ ८८ ) ( १२५ ८८ ) (4) (12) (१३३) यथा तथा कथं तादृक्, वस्तु विज्ञः प्रकाशयेत् ? । यद्यथा चिन्त्यतेऽन्यस्मै, तत्तथा स्वयमाप्यते । यस्मिन् रुष्टे भयं नास्ति, तुष्टे नास्ति धनागमः । निग्रहानुग्रहौ न स्तः, स जातः किं करिष्यति ? ॥१॥ (९७) उपयुक्तवाक्यानि यान्ति विलयं मनोरथा भाग्यहीनानाम् । यो ननु धनस्य दाता, स एव संरक्षिताऽपि खलु । योऽपि सोऽप्यधिपः पूज्यः, .... .... यो वा यतः स्याद्विवशः स तेन, विडम्ब्यतेऽत्रापि न संशयोऽत्र । यो येन नीतः परमां समृद्धिमाराधनीयो ह्यमुना स एव । यौवनं जरया प्रस्तं, शरीरं व्याधिपीडितम् । मृत्युराकाङ्क्षति प्राणांस्तृष्णैका निरुपद्रवा ॥ १ ॥ र. .... For Private & Personal Use Only .... .... रन्नो आणा अलंघणिज्जा, राजार्पितं प्रजानां हि, प्रमाणं दिव्यवस्त्वपि । राज्यं प्राज्यधनाढ्यं विद्यु विद्योतमिव विन्द्याः । .... पत्राङ्काः ( १९५ ८१ ) ( १३६ ) (1083) ( १२४ ४३ ) (1384) ( १५ १० ) ( ७६ ९६ ) (954) ( ६०५०१ ) ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy