SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० ॥ २८ ॥ उपयुक्तवाक्यानि पत्राङ्काः ( ५६ ९८ ) .... भव्यं बहुजीवनतो हि बहुद्दष्टम्, भक्षयन्ति ध्रुवं धनं वणिक्पुत्रादयश्चौराः । भाग्याभ्युदयेऽभ्युदयति, मतिरपि पुंसोऽभ्युदयहेतुः । (४५ ९९ ) ( ३२११ ) ( ३° ४७ ) ( ३७४ ) (y2 88) भाग्यभाजां किं नाम दुर्लभम् ?, भाग्यवतां भवति धर्मसंयोगः, www. भानोश्च बृहद्भानोरनन्यसाधारणी शक्तिः । म. .... मग्गेपि हु निवडिया धाडी, मनसा हि मानितं यत्तदेव विश्वे प्रशस्यम् । मनः सत्येन शुध्यति, मन्त्रं हि सुप्रयुक्तं वेत्तुं ब्रह्मापि जिह्यात्मा । मरणं हि महाभयम्, महात्मनो नाममपि जप्यं, Jain Education international .... .... .... .... .... ( ३५ ८२ ) (४४ ९० ) (393) (५६ ९ ) १६१ ) उपयुक्तवाक्यानि महत्त्वमीहते जन्तुः, महत्त्वं महतां सङ्गादमद्दानप्यवाप्नुयात् । रजोऽपि पूज्यते तीर्थ पृथिवीसङ्गतं न किम् ? || १ || महाकवि अजो हि, वित न हु बाहरे । महार्घता हि दुष्प्रापतया वस्तुतया न तु । मक्षिकातोऽपि स क्षुद्रः स्वानुरूपं न वेत्ति यः । मा जीवन् यस्त्वाप्तीभवन् परस्मै ददाति दुर्बुद्धिम् । मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । मापत्तिअ जं न दिट्ठपञ्चक्खं, For Private & Personal Use Ortly .... .... .... होइ अगाही, महाकृत्फलं प्राप्तम्, मुक्खं दितेण धुवं पडिअरिओ पुत्र अवराहो । मुखरस्तत्र वध्यते, .... **** *... .... .... पत्राङ्काः ( १५९ ) ( १७६ ) ( ५३४ ) ( १९७ ४७ ) ( १५ ८४ ) (4032) ( ' २८ ) (३५३) (१५३) ( ५७ २४ ) ( १५७ ) ( 134 ) उपयुक्त वाक्यानि ॥ २८ ॥ www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy