SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education उपयुक्तवाक्यानि पावो पावं न किं कुजा ?, प्राज्ञो मान्यो न कस्य वा ?, प्रीयते द्वेष्टि चेष्टस्य, साधके बाधके न कः ? । .... | पुण्यैरसम्भाव्यमिहास्ति किं वा ?, पुत्रशोकात् को वा न दूयते !, पुत्तो हि पिउणो तुलो, .... पूरणैरेव खन्यते, पृथिव्यां प्रवरं हि दानम्, प्रेमस्थाने हि किं गोप्यम् ?, onal .... .... (६२५ ) पुत्तं महत्तं पावतु पिआ, (५७५८) | पुन्नस्स सव्वहावि जओ पावस्स खओ । ( ३३६१ ) पुरतः सम्पत्प्राप्तौ विपदः प्राप्तौ पुनर्भवेत् पश्चात् । ( ५७ २७ ) पुव्वभवन्भासाओ लब्भइ असुअं अदिपि । ( ९३ १७ ) (936) (१५२ ) (7384) .... .... ---- .... .... .... .... .... पत्राङ्काः ( ११५६ ) (३३ ११ ) ('') .... ( १२५ ८९) (1) उपउक्तवाक्यानि पत्राङ्काः पोषकाः स्वकुलस्यैते, काककायस्थकुर्कुटाः । स्वकुलं नन्ति चत्वारो वणिक् श्वानो गजा द्विजाः ||१|| ( १२ ) फ. फलेऽनुभूतेऽद्भुतमत्र वा किमु ?, ( 139 23 ) ब. बहूपरोधेन विशिष्टवस्तुग्रहे महान्तोऽपि हि सानुबन्धाः । (३०३) बालः पयसा दग्धो दध्यपि फूत्कृत्य खलु पिबति । ( १३० १ ) बुद्धिर्ज्ञानेन शुध्यति, ( बुम्बां क्षमन्ते क्षत्रियाः कथम् ? । भ. For Private & Personal Use Only .... .... .... भक्खति किसिबला पुि भर्तृफलं भृत्यकृत्यं यत्, .... भवेद् भाग्यवतामेव दिव्यवस्त्वप्यभीष्टकृत् । .... .... .... २ ) (162) (2) ( ३० ) jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy