SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० उपयुक्त वाक्यानि. ॥२७॥ उपक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यामि पत्रावा नेतुरेवाखिलं फलम् । .... ..... (५६ ४) प्रसरीसरीति दुर्गन्धवदुप्रं हार्दमपि पापम्। (५६ २७) प्रक्षीयते तद् दुरितं न यावत्तावद् व्यथाऽपैति कथं | पञ्चक्षेवि अ दिढे जुत्ताजुत्तं वियारिजा। (३५३) सदुत्था । .... .... .... (१५५५) |पयसश्चिन्तनमोतोः, पतिते घातं क्षते लवणपातम् । .... (९९३०) |परवित्तगहणमणओ, अणओ अदविणदविणखयजणओ। प्राक्पुण्ययोगात् किमु दुर्लभं वा ?, .... (१२६ ९५) ___ को वा दुनयकारी सुपुरिससई समीहेत ? ॥१॥ (१६ ) प्राक्पुण्यलभ्यप्रागल्भ्यसम्भवे किं भवेन्न वा । (१६७४) 8 परकीयैव पुत्रिका, .... .... (१३७ १९) प्राच्याः प्राणाः प्रतिष्ठायाः, पुंसः सत्यैव गीर्युवम् । (३५९३) ४ा परवृद्धिषु बद्धमत्सराणां, किमिव बस्ति प्राणान्तेऽपि प्रतिपन्नमन्यथा कथमिवास्तु सताम् ! । (३२५) ___ दुरात्मनामलङ्घयम् । ..... .... (६० १४ ) प्रार्थनाव्यर्थनायां हि, सतां न कौशलं किल । (३ ३८ परस्य चिन्त्यते याक्, तादृक् स्वयमवाप्यते। प्रार्थितसमर्थनं खलु मूलप्राणाः सुगुणतायाः। (१९९३) परहितपरता हि सत्प्रकृतिः, .... .... (१८७२) | पापः पापेन पच्यताम् , .... .... (१४ ६२) प्रतिपन्नविधौ विधुरेऽप्यधीरता यान्ति नहि धीराः । (४३ २४) प्राप्तमपूर्व सर्व प्रेमपदे किल निवेद्यमेकपदे। (१० ७७) |प्रमादो नरकायनम् , .... (१३९ १२) । प्राप्ते विलम्बोऽर्हति नैव दातुः, ॥२७॥ Jain Educato r iosa For Private & Personel Use Only PRODainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy