________________
उपयुक्तवाक्यानि
पत्राङ्काः उपयुक्तवाक्यानि
पत्राङ्काः | नमोऽर्थेभ्यः पृथक्त्वं ये, भ्रातृणामपि कुर्वते ।
नादत्तं लभ्यते वापि,
(१७) |नय एव सर्वसम्पन्मूलमलङ्कारश्च नृणाम् ।
नान्यथा स्याद् विधिकृतम्, .... |नयनिरओवि नरेसो किं कुजा दुज्जणा जहिं पहाणा! । (३' ५५) नान्यथा भाषितं सताम् , न यतो भाति विना काञ्चनं रत्नम् , .... (०२८) न्यायात् पथः प्रविचलन्ति पदं न धीराः .... (६ नयअजिअदविणाणं दाणं अप्पंपि होइ सयमाणं ।
न्याय्ये पथि पथिकानां, यद्वा सममेव विषममपि । (१९३०) | नयेन चालङ्क्रियते नरेन्द्रता, ....
निश्चममचा नरवइपासेहि बुहुव्व रविपासे। (१२७८) न विमृश्यमतिप्रेम्णि, ....
निजार्थनाशी हि मूढतमः, .... .... (१६२४) नव्यानुरक्तकृत्यं कष्टमपीष्टं भवेदमृततोऽपि । (४४ ८६) नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् । (४४ ७४) न स्वयं ख्यापितगुणो, गुणवानिति कथ्यते।
निर्भाग्यस्य कथं सिध्येत् कोटीश्वरमनोरथाः । (२०५ ८०) न हि सुतरत्नानि सुलभानि । ....
निवइअभावे कजं कुणंति अहिगारिणो चेव । न हि महिला य विसुद्धसीला य ।
(९२ ८२) निश्वा(धा)ने नहि नात्रकम् , .... .... (१६ १९) | नाकण्ठपूर्ण हि झलज्झलायते,
निष्ठेयं खलु महतां परकृत्यकृते स्वकृत्यहतिः। (५२ १८) नाणं पच्चयसारं,
(३९) । निस्सूगाणं नराणं हि, वितरा अपि किंकरा ।
Jain Education
a
l
For Private & Personel Use Only
(O
rjainelibrary.org