SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-1 ति० उपयुक्त वाक्यानि, ॥२६॥ उपयुक्तवाक्यानि पत्राङ्काः उपयुक्तवाक्यानि पत्राङ्काः |धर्मकर्मसमारम्भसंकल्पोऽपि न निष्फलः । .... (१२५) धिया पुमर्थ समर्थयति, (१७२७) धर्माद्धनं धनत एव समस्तकामाः,.... धुत्तो घट्ठोत्ति नच्चामि, | धम्माओ जायए धम्मो, ध्रुवं दोषः प्रकम्पते, धर्मिष्टगेहे ह्यपधर्मणोऽपि, धर्मिष्टता स्यादतिशायिनी। ('३३ २९) धूतों घृष्टो हि मौनभाक्, धिक्कामान्धान स्वगोप्यभिदः, .... .... (५० ३३) धैर्यमेव परित्राणं, न युक्तमनुशोचनम् । .... ( ७४) धिक् पराधीनतादग्धान , .... धिक् सेवकब्रुवं तं यः प्रभुकृत्ये बिभेति बत मृतितः। (३६८) न कस्यापि प्रकाश्यं स्याद्, गुह्यं स्त्रीणां विशेषतः। (१९९१ |धिगस्तु जिह्वामजितां भुजंगीम् , .... ___ .... (२५५७) न च विज्ञानस्य संभवत्यवधिः, ..... ( ९९) | धिगहो चरितं स्त्रियः, .... (१४५५५) न च शकुनानां वचनं कचिन्मृषा स्याद् विशिष्य च |धिग् विश्वासमनर्थदम्, (, २२) शिवायाः। .... .... (१४१) धिग् दैवं रत्नदूषकम् , (३५७२) न दुःखं पञ्चभिः सह, धिद्धी कामिणं कामिणिमुहाणं, (१५५१) न नीरं न तीरं द्वयमपि विनष्टं विधिवशात् , (४४ ७०)। |धिद्धी असइचरिआई, (२५४) । नन्नहा संतभासिअं, ॥२६॥ Jain Education inimun For Private Personel Use Only Magainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy