________________
Jain Education
उपयुक्तवाक्यानि
दिव्यवस्तूनां स्वेच्छया हि गतिस्थिती । दिव्यनरे वदति यतः कुतस्तमां स्यादू विसंवादः । दुर्जनदूषितमनसां पुंसां स्वजनेऽपि नास्ति विश्वासः । दुट्ठस्स दुमित्तो उ विसिस्स विसिओ । दुः सम्भवा हि मनसा, विशुद्धिः शीलशीलने । दुष्टाः कष्टफलं स्पष्टं दृष्टं विना न मन्वते । दुष्टशिक्षा शिष्टरक्षा, रीतिर्नीतिविदां खलु । दुष्टोऽपि स किं कुर्यात् ? यत्र सुमन्त्री सुमन्त्रपरः । दुष्टा अपि किं कुर्युश्छलं विना निष्फलारम्भाः । दुष्टः सुतोऽपि निर्वास्यः,
....
....
----
दुष्टाशयश्च जीवन्नहिवन्न हि जातु मुध्यति प्रकृतिम् । दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः । दुहजलहिनिवडियाणं धुवं पवहणं सुवमपि ।
पत्राङ्काः (144) ( ५६ ८ )
( ११ ) ('३' )
( १४६ १८ )
( १३५ ७१)
(142)
(३७ ४०) (पुर ८५)
( १५२ )
( ५५ ७४)
(1980) (342)
उपयुक्तवाक्यानि
पत्राङ्कीः
दुह्यन्ति सुधा मूढा मिथः फलं स्वस्व कर्मवशमिह यत् । (१५१) द्यूतादिव्यसनवशाचौ चौर्याच्च जीवनाशोऽपि ।
दृढायुषि मृतिः कुतः ?, दृष्टफलेऽलसः कः ?
....
दैवेऽनुकूले किं न सिध्यति ? दोहेसु मित्तदोहो ठवणीमोसो असेसमोसेसु । कूडेसु सक्खिकूडं कवडेसुं णिस्ससियकवडं ||१||
ध.
....
For Private & Personal Use Only
....
....
****
....
धनधर्माप्तौ हि कचिरयेत् ?, धनानामर्जनेनैव, प्रतिष्ठां प्राप्नुयात् पुमान् । धन्यास्तु धर्मे रताः । ..... (७७) धर्मो धनादेर्व्यमिचारवन्थ्यो, बीजं फलस्येव हि मुख्यहेतुः । ( १ ) धर्मवित्रेन श्रेयसामपि विन्नभावात् ।
('''' )
....
....
....
( १९४२) (12468)
....
(**)
(५७२८ )
(99
(1
jainelibrary.org