SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education उपयुक्तवाक्यानि दिव्यवस्तूनां स्वेच्छया हि गतिस्थिती । दिव्यनरे वदति यतः कुतस्तमां स्यादू विसंवादः । दुर्जनदूषितमनसां पुंसां स्वजनेऽपि नास्ति विश्वासः । दुट्ठस्स दुमित्तो उ विसिस्स विसिओ । दुः सम्भवा हि मनसा, विशुद्धिः शीलशीलने । दुष्टाः कष्टफलं स्पष्टं दृष्टं विना न मन्वते । दुष्टशिक्षा शिष्टरक्षा, रीतिर्नीतिविदां खलु । दुष्टोऽपि स किं कुर्यात् ? यत्र सुमन्त्री सुमन्त्रपरः । दुष्टा अपि किं कुर्युश्छलं विना निष्फलारम्भाः । दुष्टः सुतोऽपि निर्वास्यः, .... .... ---- दुष्टाशयश्च जीवन्नहिवन्न हि जातु मुध्यति प्रकृतिम् । दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः । दुहजलहिनिवडियाणं धुवं पवहणं सुवमपि । पत्राङ्काः (144) ( ५६ ८ ) ( ११ ) ('३' ) ( १४६ १८ ) ( १३५ ७१) (142) (३७ ४०) (पुर ८५) ( १५२ ) ( ५५ ७४) (1980) (342) उपयुक्तवाक्यानि पत्राङ्कीः दुह्यन्ति सुधा मूढा मिथः फलं स्वस्व कर्मवशमिह यत् । (१५१) द्यूतादिव्यसनवशाचौ चौर्याच्च जीवनाशोऽपि । दृढायुषि मृतिः कुतः ?, दृष्टफलेऽलसः कः ? .... दैवेऽनुकूले किं न सिध्यति ? दोहेसु मित्तदोहो ठवणीमोसो असेसमोसेसु । कूडेसु सक्खिकूडं कवडेसुं णिस्ससियकवडं ||१|| ध. .... For Private & Personal Use Only .... .... **** .... धनधर्माप्तौ हि कचिरयेत् ?, धनानामर्जनेनैव, प्रतिष्ठां प्राप्नुयात् पुमान् । धन्यास्तु धर्मे रताः । ..... (७७) धर्मो धनादेर्व्यमिचारवन्थ्यो, बीजं फलस्येव हि मुख्यहेतुः । ( १ ) धर्मवित्रेन श्रेयसामपि विन्नभावात् । ('''' ) .... .... .... ( १९४२) (12468) .... (**) (५७२८ ) (99 (1 jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy