________________
महत्वनृपप्रसत्तिः खं पुनर्नवजीवितं स मन्यते स्म, तत्पढ्याः पुन पुत्रो नाजनिष्ट तस्यानिष्टतरत्वादिव, ततः सपत्नीपुत्रोऽप्येतद्धनधनिकतया ममाप्याधारः स्यादिति भृशं पुत्रायोक्रान्तया कान्तया हितजननैः खजनै-18 श्चान्यकन्यापरिणयार्थ सोऽत्यर्थं प्रेरितोऽपि कुपुत्रोत्पत्त्यारेकया न चकार निर्विकार इव सर्वथा तत्र मनोऽपि.
यत:-"दर्जनदषितमनसां पुंसां खजनेऽपि नास्ति विश्वासः । बालः पयसा दग्धो ध्यपि फूत्कृत्य खल कपिबति ॥१॥" सोऽन्यदाऽनुरूपापरवरस्याप्राप्त्या स्वप्रौढकन्याखीकारायेश्वरदत्तश्रेष्ठिना प्रज्ञाशालिना प्रज्ञा-|
समय-श्रेष्ठिन् ! किमेवं विश्वस्पृहणीयप्राच्य पुण्यप्रापणीयपुत्ररत्नोत्पत्तेरुत्पातोत्पत्तेरिव वृथा विभेषि. नहि जाताः सर्वे कजाता एव न विटपिनः सर्वे कण्टकिन एव नहि जलाश्रयाः सर्वे पङ्किलताश्रया एव, न च
जीमाण भोजनं सकन्मार्गे धाटीपातेन गमनं वा सर्वथा कश्चिजह्यात, तस्मार्निग्रहमेनमाग्रहमपहाय स्वीकुरुष्व सल्लक्षणवती कुमुदतीं नाम मे कनी, कुमुव्रत्याश्च पतित्वे तवेन्दोरिव महान् कश्चिदभ्युदयः। सम्भवीति तल्लक्षणैर्निर्णिन्ये मयेतिमा विमादि कार्षीरेतद्विषये, अथामूढगूढचित्तो धनदत्तोऽप्याख्यत-आयमन् ! युष्मद्दाक्षिण्यादेरदोऽपि क्रियते यदि त्वपत्यवार्तामपि सा न विदध्यात्, दैवाजातेऽप्यपत्ये निन्दुरिव सर्वथा निर्मोहतामेव च ध्यादिति, तद्गुणावर्जितेन तेन तु तथाऽपिसा प्रतिपाद्य प्रत्यपाद्यत तस्मै गिरीन्द्रेण गिरीशायेव गौरी,-मार्यमाणाऽपि सोत्कण्ठ, कन्याऽन्यैः प्राप्यतेऽपि न।तस्यैवमपि दीयेत, नाल्पपुण्यफलं ह्यदः॥१॥ तेनाप्युदृढा प्रौढोत्सवेन सा, क्रमाज्जातं च स्त्रीणां प्रीतिनिधानं तस्या आधानं श्रेष्ठिनोऽनिष्टमपि, दृष्टश्च तयाऽभी
जाताः सर्वे कुजाता एव नाणे घाटीपातेन गमनं वा सवा पतित्व तवेन्दोरिव महान् क
Oo2003808696
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org