________________
श्राद्धप्र
ति० सूत्रम्
॥११०॥
Jain Education I
| दत्तं कांस्यकचोलमुक्तपक्कबदरीफलं सकांस्यकचोलं केनाप्यात्तमिति खमः ज्ञापितश्च पत्युः, पत्याऽपि स्वमत्या बाह्य सारसुतोत्पत्तिकियद्रव्यान्विततत्परगृहस्थित्याद्यनुमीयते स्म धीयते स्म चित्ते-अहं तथा विधास्ये यथा स मदीयं किञ्चिन्नादास्यत इति, क्रमाज्जातः सुरूपः सुतो, गृहीतश्च जातमात्र एव श्रेष्ठिना प्राग्वचनबलात्, मुक्तश्च गत्वा जीर्णोद्याने निर्जीव इव श्मशानस्थाने, अहो निर्मोहता कुपुत्रकदर्थनोद्वेगिनः श्रेष्ठिनः, यावच्च मुक्त्वा मुदितः पञ्चाद्ववले तावदकालिकाब्दगर्जिरिवाविर्बभूव दिव्यवाग वियन्मण्डले - हे श्रेष्ठिन् ! दातव्यं दत्त्वा व्रजेति श्रेष्ठ्यप्याभाषिष्ट भयविस्मयाविष्टः कियन्मयाऽस्मै देयं ?, सा प्राह- द्रम्मसहस्रमेकं ततस्तेन भूरिभयो|ान्तेन स्वभवनादानीय मुक्तं तत्कालमेव बालकान्तिके द्रम्मसहस्रपदे दीनारसहस्रम् इयताऽप्येतदृक्षकर्णग्रहादिव छुट्यते तदा साध्विति विमृश्य, गृहं गतश्च श्रेष्ठी, जातमात्रपुत्रविरहबह्रर्दिताऽपि दयिता श्रेष्ठप्रतापादपत्यप्रसववार्त्तामपि पुंश्चलीवन्न प्रकाशयामास, सद्रव्यं तं च बालकं मालाकारः प्रातर्दृष्ट्वा दृष्टात्मा निष्पुत्रः पुत्रतया स्वप्रियायै समर्पयामास, साऽपि तं स्वपुत्रपालं पालयामास, 'यन्नेष्यते मनुष्यैस्तत्प्रायः प्राप्यते प्रचुरमचिरात् । यत्त्विष्यते तदीपन्न कचिदपि वैपरीत्यमहो ? ॥ १ ॥" इत्यचिरात्कुमुद्वत्याः प्राग्वदिष्टदत्तं काञ्चन| कचोलन्यस्तं सरङ्गनारङ्गफलं तद्युतं केनाप्यात्तमिति स्वमसूचितो रूपाद्यैरद्वितीयो द्वितीयोऽपि तनयोऽजनि, | सोऽपि श्रेष्ठिना तथैव मुक्तः स्थानपरावर्त्तधिया द्वितीयारामे, तत्र गगनगिरा द्रम्मदशसहस्री मुक्ता, सोऽपि | महेभ्यहेडापतिना तथैवान्तः पाल्यते स्म अथ तथैव पुनः पुनः पुत्रप्रसवादिक्लेशोद्वेगवत्याः कुमुद्वत्या अपि
For Private & Personal Use Only
१९ गाथायां दिग्वि | रतौ महा
नन्दच
रितम्
॥११०॥
Ininelibrary.org