________________
प्रकृष्टमनिष्ट, स्पष्टदृष्टभद्रजातिश्वेतदन्तिखवेश्मप्रवेशस्वमेन तु किश्चित्कृतानन्दसन्दर्भः पुनर्बभूव गर्भः प्रसूतश्च प्रभूतग्रहोचतादिगुणमये निशीथसमये समग्रगुणैः सातिशयस्तनयः सुखप्नादिना, भृशं भार्यया वार्यमाणोऽप्यविश्रब्धः श्रेष्ठी मुक्तवांस्तमपि तृतीयोद्याने, भो! लभ्यमलावा किमेनं त्यजसि? इति शुश्राव च श्रवःसुधाकिरं नभोगिरं, हृष्टः पृष्टवांश्च कियन्मयाऽस्माल्लभ्यं ?, तयोक्तं-दीनारकोटाकोटीः, ततः प्रोचैः प्रीतः सन् पश्चादानीय चिन्तारत्नमिवार्पयामास जन्मापूर्वमुद्धृत्यै कुमुदत्यै, स्थापयामास च महाजन्ममहादिपूर्व महानन्दकृत्त्वेन तस्य महानन्द इति नाम, यस्तदानीमदन्तोऽपि, सर्वतो गुणवृद्धिभाक् । सदन्तोऽपि क्रमात् ख्यातोऽनन्त एव श्रियाद्भुतम् ॥ १॥ स एवं वर्द्धमानः क्रमात्कुरुते स्म कलावानिव कलाग्रहणं स्वीकुरुते स्म च सद्गुरुसकाशे शैशवेऽपि सम्यक्त्वमूलस्थिति देशविरतिं, तस्यां च षष्ठवते नियम्यते स्म तेन वासस्थानात्सर्वतस्तिर्यगयोजनशतं, स्वीकार्यते स्म च यौवने जनकेन यज्ञदत्तेभ्यनन्दनीं सान्वयनाम्नी कलावती नाम कनी, तस्य चोत्पत्तेरारभ्य धनदत्तमहेभ्यगृहे सर्वतः प्रवर्द्धते स्म धनं प्रावृधुनीप्रवाह इव, प्रतिदिनं स्वयं वाणिज्यार्थ प्रथितप्रोत्साहे तु तनूरुहेण कल्परुहेणेव वितीर्णा खल्पदिनैरेव दीनारकोटीकोट्यप्यजनिष्ट श्रेष्टिगृहे, खनिर्वाहेप्यनुत्साहा जन्मनाऽपि धनार्जनात् । केचित् केचित् पुनद्रव्यमेवमप्यर्जयन्त्यहो? ॥१॥ दातव्यलभ्यसम्बन्धो, वज्रबन्धोपमो ध्रुवम् । धनश्रेष्ठीह दृष्टान्तस्त्रिकुपुत्रसुपुत्रयुग ॥२॥ ततस्तत्पुत्रवचनानिश्चिन्तश्चतुमुखादिचैत्यहिरण्यमयाद्य विधापनादिना सप्तक्षेत्रीसप्तस्वर्णकोटीव्ययत्रिसन्ध्यजिना_दिसम्यक्श्राद्धक्रियाप
Jain Education a
II
l
For Private
Personal Use Only