________________
श्राद्धप्र
ति० सूत्रम्
॥१११॥
Jain Education
रोपक्रियादिभिः सर्वेभ्योऽपि श्रेष्ठी श्रेष्टीभावमावहत्, अहो सुपुत्रप्राप्तिफलं तद्भवेऽपि निस्तुलम्, अन्येद्यु| विद्यासाधकेन केनचित्सुप्रकृतिना कृतषण्मास्यवधिपूर्व सेवादिविधिना नभोगामिनीविद्यासिद्धिदिनेऽनुत्तरभाग्यवन्नरतयोत्तरसाधकत्वार्थमभ्यर्थितः प्रतिपन्नवान् बहुक्लेशमपि दाक्षिण्यपरोपकारसारस्तद्वचनं महानन्दकुमारः, यतः - " क्षेत्रं रक्षति चञ्चा सौधं लोलस्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्नरेण किं निरुपकारेण ? ॥ १ ॥ ततः कृष्णचतुर्दशीनिशीथिन्यां स्थितोऽसावुत्तरसाधकतया, सोऽपि भाग्यनिधितत्संनिधिबलाद्यथाविधि सर्वथाऽप्यनाबाधयां साधयामास कैलास इव निष्प्रकम्पस्तां विद्यां, सिद्धिसमये साक्षाद्भूयाख्यद्विद्याधि| देवी - अहो महोत्साहतया साधिताऽहं त्वया सिद्धाऽस्मि परं परकार्यसाधकायास्मै उत्तरसाधकाय तदेहि देहिनामाधाराय मां कुमारीमिवास्मै कुमाराय इयतैव च खं कृतार्थं मन्येथाः, नहि कर्मणोऽधिकं विधात्राऽपि विधातुं शक्यं, यतः - "नमस्यामो देवान्नानु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायन्तं यदि किममरैः किञ्च विधिन्त, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १॥" इत्युक्त्वा | सद्यः सा विद्युद्वतिरोऽभवत् सोऽपि निपुणात्मा कुमाराय तां विद्यां तदैव देवतोक्तिपूर्वं दत्त्वा तत्त्वार्थवि | तन्निमित्तमेव विरक्तचित्तस्तपस्यामादत्त, कुमारश्च जातस्तया विद्यया विद्याधर इव वियगामी, अहो ? भाग्याभ्यधिकत्वं यतः- “व्यवसायं करोत्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन, प्रमाणं विधिरेव नः ॥ १ ॥ स च जग्राह विहरत्तीर्थङ्करशाश्वततीर्थनमस्क्रियापरोपक्रियादि तद्विद्याफलं सर्वकालम् - उच्छृङ्खलाः
inal
For Private & Personal Use Only
१९ गाथायां दिग्विरतौ महा
नन्दच
रितम्
॥१११॥
jainelibrary.org