________________
श्राद्धप्र-1| द्विविधदौर्गत्यदूतं द्यूतं व्यसमार्णवं विन्द्याः ॥ १६॥” इत्यादिपित्रादिभिर्बहूपदिष्टोऽपि प्रागदुर्दैवादिष्टो न|१९गाथाति०सूत्रम्
| कथञ्चिन्मुमोच दुर्मोचतया स तद्व्यसनं तद्धन इव खधनं, क्रमाद्विदादिकुसङ्गतेर्जायते स्म वेश्याव्यसन्यपि, अहहयां दिग्वि
प्रपतयालुता समन्तोर्जन्तोः-वित्तघृताहुतिपूर्त्या व्यसनकृशानुः प्रवर्द्धते ह्यधिकम् । दारिद्यवारियोगाद-रतौ महा॥१०॥
पशाम्यति तत्क्षणेन पुनः॥१॥ इति जानन्नपि जनको मा भूत्तनयस्य वैमनस्यमिति । प्रादात्त वित्तमीप्सितमहानन्दचनिशं मोहमौख्यमहो? ॥२॥ एवं व्यसनासक्तेन सुतेन ग्रीष्मादित्येन सरोनीरवत्कोटिधनं निषति
रितम् शेष्यते स्म खल्पैरेव दिवसः, यतः-"सेवा सुखानांव्यसनं धनानां, याचा गुणानां कुनृपः प्रजानाम् । प्रनष्टशीलश्चा सुतः कुलानां, मूलावपाती कठिन: कुठारः॥१॥” ततोऽसौ खगृहे धनापास्या दुर्दैवाविष्टः प्रविष्टशौर्याय! कस्यचिन्महेभ्यस्य गृहे दष्टश्च दुष्टफणीन्द्रेण तथा यथा तदकृत्याहीणैरिव प्राणैस्तदैव त्यज्यते स्म,-तादिव्य-16 सनवशाचौर्य चौर्याच जीवनाशोऽपि । स्यादत्र परत्र पुनढुंगेतिदुःखायनन्तमपि ॥१॥ प्रातर्जातश्च सर्वैः श्रेष्टिपुत्रोऽयमिति तज्ज्ञात्वा राज्ञा महाऽपराधीव ध्रियते स्म धनदत्तश्रेष्ठी निगडितश्च सर्वाङ्गनिगडैरतिनिविड:.1% अहह मनोरथसहस्रैः संभावितस्य सुतस्य दुर्विलसितं स्वपरयोरप्यहितं, यद्वा-"पुत्रमित्रवणिकपुत्रभातृजा
॥१०९॥ मातृसेवकाः। पत्नीसपत्नीयानारिस्नुषाशिष्याश्च प्रागृणात्॥१॥ अथ कथमपि नृपतेः सम्यकपुत्रादिखरूपं विज्ञप्य ५ मोच्यते स्म महाजनेन धनदत्तश्रेष्ठी, ततःप्रभृति प्रोद्भूतदौःस्थ्यापमानाद्यापत्तिस्तादृकपुत्रदुश्चरित्रवित्रस्तचित्त
खेनानिष्टतरापत्योत्पत्तिः प्राक्तनपुण्यवाणिज्यनैपुण्यादिना प्राग्वत्पुनरुपार्जितसम्पत्तिः सञ्जाततत्सहचरजन
Jain Educa
t ional
For Private & Personal Use Only
Slow.jainelibrary.org