________________
लिंगभासुरअयगोलयसन्निहो इमो निचं । अविरयपावो जीवो दहइ समंता समत्थ जिए ॥१॥ जइवि अन |
सव्वत्थ कोइ देहेण माणवो एत्थ । अविरइअवयबंधो तहावि निचो भवे तस्स ॥२॥” इत्येकोनविंशतिगाथार्थः ॥ १९॥ अत्रेदं महानन्दकुमारोदाहरणम्
समस्ति समस्तवस्तुविस्तारैरमरावतीमपि पराभवन्ती श्रीमदवन्ती नाम नगरी-सद्वर्ण्यवर्णसुषमा हृद्या | पद्यालिशालिता चान्तः । विविधार्थसार्थपूर्णा या पूश्चम्पूरिव विरेजे ॥१॥ तत्र त्रिजगज्जेत्रविक्रमो विक्रमोरे नाम नृपः, यस्य सत्त्वमुदारत्वमुपकारित्वमुच्चकैः। भूर्भुवः वस्त्रयीसारमिवोद्धृत्य विधिव्यंधात् ॥१॥ तस्यां च । कोटिवित्तो धनदत्तो नाम जैनः श्रेष्ठी, तस्यौदार्यपद्मपद्मायमानपाणिपद्मा पद्मावती नाम प्रिया, तयोर्निष्पुत्र-14 तया भृशार्त्तयोः कृतकुलदेवताापयाचितशतयोर्दैवादेकः पुत्रोऽजायत जयकुमाराह्वयः सौभाग्यश्रिया सातिशयः, तस्य गर्भाधानजन्मरक्षाविधानचन्द्रार्कप्रेक्षणषष्ठीजागरणनामस्थापनदेवगुरुवन्दनान्नाखादनमुण्डनदन्तोद्गमनकटीसूत्रन्यसनरिवणभाषणचङ्कमणचूडाकरणवस्त्राभरणपरिधानवर्षग्रन्धिवन्धनकलाग्रहणश्राद्धविघिशिक्षणमहेभ्यसुकन्याविवाहनवाणिज्यविधापनप्रभृत्यशेषकृत्यमहोत्सवेषु महोत्साहेन पित्रा महीयानेव धनव्ययो व्यधायि-रागपदे प्रेमपदे लोभपदेऽहकृतेः पदे स्वपदे। प्रीतिपदे कीर्तिपदे नहि कैव्यव्ययः | क्रियते ? ॥१॥ पुत्रस्तु सुप्रतिवेश्मसुसाङ्गत्यसुशिक्षादियोगाद्वालः सन् बालेन्दुरिव निष्कलङ्कोऽपि यौवन|कलावृद्धिमान् कलावानिव कलङ्कयते स्म तव्यसनकलङ्कन "निन्यं मद्यादेरप्यन्त्यजवज्यं गुणापहृतिहेतुम् ।
भा.प्र.सू.१९y
nonal
For Private Personal Use Only
OI
w
ww.jainelibrary.org