________________
लिंगभासुरअयगोलयसन्निहो इमो निचं । अविरयपावो जीवो दहइ समंता समत्थ जिए॥१॥ जइवि अन जाइ सवत्थ कोइ देहेण माणवो एत्थ । अविरइअवयबंधो तहावि निच्चो भवे तस्स ॥२॥” इत्येकोनविंशतिगाथार्थः ॥ १९॥ अत्रेदं महानन्दकुमारोदाहरणम्| समस्ति समस्तवस्तुविस्तारैरमरावतीमपि पराभवन्ती श्रीमदवन्ती नाम नगरी-सद्वर्ण्यवर्णसुषमा हृद्याhal पद्यालिशालिता चान्तः। विविधार्थसार्थपूर्णा या पूश्चम्पूरिव विरेजे ॥१॥ तत्र त्रिजगज्जेत्रविक्रमो विक्रमोर नाम नृपः,-यस्य सत्त्वमुदारत्वमुपकारित्वमुच्चकैः। भूर्भुवः स्वस्त्रयीसारमिवोद्धृत्य विधिय॑धात् ॥१॥ तस्यां च कोटिवित्तो धनदत्तो नाम जैनः श्रेष्ठी, तस्यौदार्यपद्मपद्मायमानपाणिपद्मा पद्मावती नाम प्रिया, तयोर्निष्पुत्रतया भृशातयोः कृतकुलदेवताापयाचितशतयोर्दैवादेकः पुत्रोऽजायत जयकुमाराहयः 'सौभाग्यश्रिया सातिशयः, तस्य गर्भाधानजन्मरक्षाविधानचन्द्रार्कप्रेक्षणषष्ठीजागरणनामस्थापनदेवगुरुवन्दनान्नाखादनमुण्डनदन्तोद्गमनकटीसूत्रन्यसनरिडणभाषणचङ्कमणचूडाकरणवस्त्राभरणपरिधानवर्षग्रन्धिबन्धनकलाग्रहणश्राद्धविधिशिक्षणमहेभ्यसुकन्याविवाहनवाणिज्यविधापनप्रभृत्यशेषकृत्यमहोत्सवेषु महोत्साहेन पित्रा महीयानेव।
धनव्ययो व्यधायि-रागपदे प्रेमपदे लोभपदेऽहतेः पदे स्वपदे । प्रीतिपदे कीर्तिपदे नहि कैव्यव्ययः 19 क्रियते? ॥१॥ पुत्रस्तु सुप्रतिवेश्मसुसाङ्गत्यसुशिक्षादियोगाद्वालः सन् बालेन्दुरिव निष्कलङ्कोऽपि यौवन
कलावृद्धिमान् कलावानिव कलङ्कयते स्म द्यूतव्यसनकलङ्कन “निन्यं मद्यादेरप्यन्त्यजवयं गुणापहतिहेतुम् ।
Jain Education International
For Private
Personal Use Only
Jw.jainelibrary.org