SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति०सूत्रम् प्रायः प्रथममणुव्रतम् । अथ सूत्रगाथाव्याख्या-प्रथमे सर्वव्रतानां सारत्वादादिमाणुव्रतेऽनन्तरोक्तस्वरूपे स्थला |९गाथाया एव स्थलका-गमनागमनादिव्यक्तजीवलिङ्गा द्वित्रिचतुष्पञ्चेन्द्रिया जीवास्तेषां प्राणा इन्द्रियादयस्तेषां सङ्कल्पतो- व्याख्या स्थिचर्मनखदन्ताद्यर्थमतिपातो-विनाशो हिंसेत्यर्थः, उक्तं च-“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" यदा स्थूलकप्राणा|| द्वीन्द्रियादयस्तेषामतिपातः स्थूरको-बायैरुपलक्षणत्वाद्वादरो द्वीन्द्रियादिप्राणानामतिपातः स्थरकप्राणातिपात | इति वा तस्य विरतिः-निवृत्तिस्तस्याः, अत्र गम्ययपि पञ्चमी, ततः प्राणातिपातविरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधवन्धादिकमसाध्वनुष्ठितम् , अथवा प्राणातिपातविरतेः सकाशात् 'आयरिअ'त्ति आर्षत्वात्पाठान्तराद्वा यदतिचरितमतिकान्तमतिक्रमादिना मालिन्यं कृतमितियावत् वधबन्धाद्याचरणं दोषमान्द्याद्युपशान्त्यै प्रशस्तपि भावे स्यात्, यद्वाऽतिचरितम्-अन्यत्र गमनं तच्च देशविरतेः सर्वविरतावपि स्यात् न च तत्प्रतिकमणाहमित्याह-अप्रशस्ते-क्रोधादिनौदयिकभावे सति, वधादयो ह्यतिचाराः क्रोधाद्यप्रशस्तभाव एव स्युः, मृषावादादिद्वारेणाप्याद्यव्रतातिचारः संभवेद्यथा लेहपरीक्षार्थ देवेन रामो मृत इत्युक्त्या लक्ष्मणमृती, कुमारपालेन कौतुकादेव नाणकापहृत्या मूषकमृतौ वा तच द्वितीयत्रतादौ प्रतिक्रम्यं तद्यपोहायाह-'इत्यत्ति अत्रैव प्राणातिपाते प्रमादप्रसङ्गेन, तत्र प्रमादाः पञ्च, यदाह-"मजं १ विसय २ कसायानिद्दा ४ विगहा ५ य पंचमी भणिआ। एए पंच पमाया जीवं पाडंति संसारे॥१॥" अष्टौ वा प्रमादाः, यदाह:-"अन्नाणं १ संसओ चेव २, Jain Educatio n al For Private Personel Use Only -jainelibrary.org (ON
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy