________________
श्राद्धप्रति० सूत्रम् १८४॥
Jain Education
सिद्धरसवत्, पुण्याख्यस्यैव सिद्ध्यति ॥ ६४ ॥ छलं खल्पमपि प्राप्य, प्रेतवच्च तनोत्ययम् । महानर्थं मयाऽप्येष | महाकृच्छ्रेण साधितः ॥ ६५ ॥ इत्युक्तोऽप्यमुना दध्यौ, सोऽहंमन्यजनाग्रिमः । तत्किं मया यद्दुः साधमसाधा| रणशक्तिना ? ॥ ६६ ॥ किमन्यं समर्थानां किमगम्यं महाधियाम् । किमपथ्यं दृढानीनां, किमसाध्यं महौजसाम् ॥ ६७ ॥ इत्थं मिथ्याऽभिमानेन पूर्णो गुणधरः कुधीः । बालवद्वयमुचन्नैव, मन्त्रयाच्ञाकदाग्रहम् ॥ ६८ ॥ | ततो दाक्षिण्यनिधिना, विधिना प्रददेऽमुना । तस्मै मन्त्रः स्फुटाम्नायः, सत्यङ्कार इव श्रियाम् ॥ ६९ ॥ कृतार्थमानी तत्प्रात्या, मानी गुणधरस्ततः । सिद्धमापृच्छध गच्छन्तं विवेश देशमात्मनः ॥ ७० ॥ तत्रारामसुसी - मश्रि, सुसीमपुरमीयिवान् । प्रागज्ञातमातुलावासमध्युवास स सादरम् ॥ ७१ ॥ मुदाऽन्येद्युर्मातुलाय, सद्भा| वमभिधाय सः । कृत्वा समग्रसामग्रीमेकाक्येवाकुतोभयः ॥ ७२ ॥ रात्रौ कृष्णचतुर्दश्यां श्मशानस्थानमागमत् । कृतहोमादिकर्मा च मन्त्रं ध्यातुमढौकत ॥ ७३ ॥ युग्मम् ॥ मन्त्रं ध्यायन्नयं सम्यग, योगीन्द्र हव निश्चलः । बिभीषिका भीषणा अप्युन्मिषन्तीर्विषेहिवान् ॥७४॥ सानुमानिव वातौधैर्विनौधैर्विविधैरपि । यावनैव च चुक्षोभ, निःक्षोभः कथमप्यसौ ॥ ७५ ॥ कुलालचक्रवञ्चक्रमत्युचैरेकमेकतः । तावद्धमितुमारेभे, घूघूत्कारौघदारुणम् ॥७६॥ युग्मम् ॥ रौद्र आक्रन्दशब्दञ्चात्युच्चैरुच्छ लितोऽन्यतः । महायन्त्रपीड्यमानजलमानुषभूरिव ॥ ७७ ॥ तदा ताभ्यां व्याकुलस्य, प्राणश्यत्तस्य चेतसः । चैतन्यमिव दुर्दैवादेकं मन्त्रपदं जवात् ॥ ७८ ॥ मुहु| स्तेन चिन्तयताऽप्यधिजग्मे न तत्पदम् । निष्पुण्येनेव गीर्वाणमणिः पाणिपरिच्युतः ॥ ७९ ॥ लब्धच्छलश्च
ational
For Private & Personal Use Only
३० गाथाया अतिथिसंविभागे गुणाक
रगुणधर
वृत्तं
२४९-२७९
॥ १८४॥
w.jainelibrary.org