SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ प्रातः, शालिदालिघृतादिकम् ॥ ४९॥ सायंदिने च लपनोल्लासिनी लपनश्रियम् ।तुर्ये प्रान्तर्मण्डकाद्यान् , सायं नैकाः सुखादिकाः ॥५०॥ चतुर्भिः कलापकम् ॥ इति प्रतिदिन प्रेक्ष्य, शक्तिं तस्य स विस्मितः । ध्रुवं महानुभावोऽयमिष्टदातेति चिन्तयन् ॥५१॥ छन्दानुवृत्तिप्रणतिश्लाघाविश्रामणादिभिः । दुर्विनीतोऽपि शश्वत्तं, | सिषेवे सुविनीतवत् ॥५२॥ युग्मम् ॥ यतः-“परगुणगहणं छंदानुवत्तणं हिअमकक्कसं वयणं । निश्चमदोस-10 ग्गहणं अमूलमंतं वसीकरणं ॥५३॥” सोऽन्यदा तं मुदा भत्त्यावर्जितं दम्भवर्जितम् । पप्रच्छेह कुतः शक्तिः, कल्पद्रोरिव ते विभो ! ॥ ५४॥ सिद्धोऽप्यभिधे भद्र !, दारिद्योपद्रुतो ह्यहम् । अबम्भ्रमं भुवं द्रव्यसम्भ्रमं | बिभ्रदाशये ॥ ५५ ॥ कृपालुमेकं चैकनालोक्य कापालिकोत्तमम् । प्रणेमिवान् प्रोचिवांश्च, दारिद्र्योपद्रवं निजम् | ॥५६॥ दीनार्त्तवत्सलस्त्यक्तच्छलः सोऽपि कृपावताम् । नेता वेतालमत्रं मे, गुरुस्तत्त्वमिवादिशत् ॥ ५७ ॥ तन्मन्नसाधनाढद्धिरीदृग्मेऽदः पुनः कियत् । कर्ताऽस्मि सर्वसम्पत्ति, स्वपदं प्राप्नुवांस्तु ते॥५८॥ ततः स तुष्टिपुष्टात्मा, सार्द्ध सिद्धेन भृत्यवत् । दिनानि कानिचिन्मार्गे,व्यूढःप्रौढधनाशया॥५९॥ सिद्धोऽन्यदा जगादेतस्तव देशोऽस्ति वामतः । आसन्नोऽहं पुनर्दरं, गन्ता दक्षिणतः सखे ! ॥६०॥ वद तत्सम्पदं सम्पादये ते |भद्र ! कीदृशीम् । ईशोऽहं हन्त ! वित्तस्य, दातुं कोटीरपि स्फुटम् ॥ ६१॥ कोटीभिरप्यसन्तुष्टस्ततो गुण-12|| धरोऽभ्यधात् । तं मन्त्रमेव मे देहि, बीजं यः सर्वसम्पदाम् ॥ ६२ ।। सिद्धः प्रोवाच याचस्व, वर्णकोटिशतान्यपि । महाकष्टकयन्त्रेण, किं मन्त्रेण प्रयोजनम् ? ॥ ६३ ॥ यदेष विषमः प्रोचैः, प्राणसंशयकृन्नृणाम् । चेत्परं SI Jain Educati Orw.jainelibrary.org o For Private Personal Use Only nal IAN
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy