________________
श्राम
पूरुषः । यद्यथा चिन्त्यतेऽन्यस्मै, तत्तथा स्वयमाप्यते ॥ ३४॥ तस्मादाकस्मिकाल्लाभाशं भूपभुवोऽभवत् ।। ३०गाथातिसूत्रम् 8 आनन्दः कोऽपि यन्माने, त्रैलोक्यमपि सङ्कटम् ॥ ३५ ॥ जुगोप गोपतेः पुत्रस्तत्रैव निधिवच्च तम् । यथा तथा|यां अति
कथं तादृग, वस्तु विज्ञःप्रकाशयेत् ॥ ३६॥ किञ्चित्पथ्यदनप्रायं, प्रदाय दयया धनम् । बनीपकमिवाथैनं.थिसंविभा॥१८॥
|विससजोवनीशसूः॥ ३७॥ श्वेव लेहनमात्रेण, तावन्मात्रेण तुष्टिभाका स्थानात्ततः सोऽपि गच्छंस्तुच्छश्चि-1 गे गुणाकन्तामिति व्यधात् ॥ ३८॥ जागर्त्यद्यापि मे भाग्यमभङ्गरमहो! महत् । छुटितोऽस्मि झटित्यस्माद्यस्माद्विकट-शरगुणधर सङ्कटात् ॥ ३९॥ इयद्वित्तमपि प्रापं, स्वयमेवामुनार्पितम् । तत्काप्यद्यापि सुप्रापं, मया नूनं धनं बहु ।। ४०॥
वृत्वं अतः परं निजपुरं, गच्छन्नप्यर्जिताऽस्म्यहम् । ध्रुवमिष्टं धनं दैवेऽनुकूले किं न सिध्यति? ॥४१॥ ध्यायन्निति
२१८-२४८ प्रचलितः, खपुरं प्रति दुर्मतिः । एकस्य मन्त्रसिद्धस्य, मिलितश्चान्तराऽध्वनि ॥४२॥ गोष्ठी गरिष्ठां तन्वानः, समं तेन स मन्दधीः । प्रापदुद्यानमेकस्य, सन्निवेशस्य सन्निधौ ॥४३॥ भोजनावसरे तत्र, मन्त्रसिद्धोऽभ्य-18 धत्त तम् । भो भद्र ! भोज्यं तेऽभीष्टं, वद सम्पादयामि किम् ? ॥४४॥ प्रभूतान् सुरभीभूतान् , कपूरैः सिंहकेशरान् । देहि मे देहिकल्पद्रो, मोदकान् मोदकारकान् ॥४५॥ तेनेति शिष्टे हृष्टन, ध्यानमापूर्य सोऽपि तान् । तादृशानानिनाय द्राक्, पूर्व सज्जीकृतानिव ॥४६॥ अविहस्तौ ततस्तो तान्, बुभुजाते यथारुचि । 8॥१८॥ यथाऽऽप्तातिथये दत्त्वा, भुक्तौ रीतिरियं सताम् ॥४७॥ एवं विकाले खण्डायैघुतपूरान् प्रपूरितान् । द्वितीयेऽहि प्रगे सर्पिःशर्करामिश्रपायसम् ॥४८॥ आस्वाद्यानि च सायाहे, हृद्यखाद्यान्यनेकशः । तृतीयेहि पुनः
N
Jain Education
ainelibrary.org
For Private Personal Use Only
a
tional