SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Oceaero वेतालः, करालः कालरूपभृत् । सत्त्वेनानेन रे क्लीव !, मां वशीकर्तुमीहसे ? ॥ ८॥ स्वकर्मणः फलं भूक्ष्व, भर्क्सयनिति तं कुधा । लगुडैस्ताडयामास, सस्यमूढकवद्धृशम् ॥ ८१ ॥ युग्मम् ॥ आरारटत्कटुरवैर्भूपीठे च। व्यलोलुठत् । सोऽसासहीन्नारकीव, दुःखं धिम् मन्दभाग्यताम् ॥ ८२॥ भूरिप्रहारसंमूच्र्छन्मूोविच्छाय विग्रहः । कथञ्चिन्मुमुचे तेन, निश्चेष्टीकृत्य काष्ठवत् ॥ ८३ ॥ प्रातस्तन्मातुलस्तत्रान्वेषयंस्तं सशङ्कहृत् । श्मशाने शबवत्प्रेक्ष्य, पतितं प्रविषेदिवान् ॥ ८४ ॥ कृच्छ्रेण प्रगुणीकृत्य, सत्कृत्य च ततः कृती। शून्यचित्तं कथञ्चित्तं, पुरं निन्ये जयस्थलम् ॥ ८५॥ आश्वास्यतैष च प्रीतिप्रतिबन्धविधायिना । गुणाकरेण सुहृदा, सतां तुच्छेऽप्य| हो! कृपा ॥८६॥ गुणाकरस्य सुहृदस्तां समृद्धि तथाऽपि सः । श्रुत्वा दृष्ट्वा च हृदन्तरदन्दह्यत साग्निवत् |॥ ८७॥ अन्येधुर्गोप्यमारोप्य, रैनरं भासुरं रथे । महापुरपुरात्तत्रैयर्नरपतेनराः ॥८८॥ ते च राजानमास्थानस्थास्नुमेवं व्यजिज्ञपत् । अस्माकं स्वामिनः स्वामिस्तेजःसारस्तनूरुहः ॥८९ ॥ रैनरस्तस्य सिद्धोऽभूद्भाग्य-18 योगेन किन्तु सः। खधाग्नि यावदानिन्ये, स्वप्ने तावदुवाच तम् ॥९० ॥ परिव्राजा साधनायारब्धः सिद्धश्च | ते तु भोः । परं गुणाकरस्यैव, गृहे स्थाताऽस्मि सुस्थिरः ॥ ९१ ॥ जयस्थलपुरस्थायी, स च पद्ममहेभ्यभूः। IS कस्तस्माद्भाग्यवानन्यस्तेजस्खीव दिवाकरात् ॥९२॥ पदमस्मादृशानां च, ताहगेवाहति ध्रुवम् । कल्पते कल्पवृ-15 क्षाणां, स्थानं किं नन्दनाद्विना ? ॥९॥ तन्मां नय नयश्रेष्ठ !, श्रेष्ठिनस्तस्य मन्दिरम् । को वा गुणाकरस्थानं, | नेहते स्वहितार्थवित् ॥ ९४ ॥ दिव्योत्त्यैवं व्यक्तयाऽत्र, द्राग नः सार्थेन भूपभूः । तं प्रैषीद्दिव्यवस्तूनां, खेच्छया नमेवं व्यजिलय, रनरं भासद तथाऽपि मा 90808092000000004 Jain Educatio n al For Private & Personal Use Only Www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy