________________
श्राद्धमति० सूत्रम्
1186411
Jain Education
| हि गतिस्थिती ॥ ९५ ॥ तन्नाथ ! रैनरः सोऽयं, सद्यस्तस्मै प्रसाद्यताम् । राजार्पितं प्रजानां हि, प्रमाणं दिव्यवस्त्वपि ॥ ९६ ॥ ततो राज्ञा विवेकेन, द्रागाकार्य गुणाकरम् । रैपुमान् प्रददे तस्मै वाचं कोऽत्येति देवतीम् ? ॥९७॥ सोल्लासः सौवमावासमाशु सोऽपि नृपाज्ञया । प्रौढोत्सवैस्तमानीय, तदीयफलमग्रहीत् ॥९८॥ तदा तदासितस्तस्य, सर्वेभ्योऽप्यतिशायिता । निश्चिक्ये सकलैर्विष्णोरि कौस्तुभलाभतः ॥ ९९ ॥ ततस्तद्भाग्यविभवश्लाघाकर्मणि निर्ममे । एकान्तवाद एवोच्चैरपि स्याद्वादवादिभिः ॥ ३०० ॥ द्रुह्यन् गुणधरः किन्तु, खेदाद्वैतं दधत्कुधीः । तदाऽपि यत्तद्विब्रूते, घिगहो ! तस्य सौहृदम् ॥ १ ॥ ततोऽयं दुर्धियां धुर्यो, निर्भाग्यवर्गपुङ्गवः । मिथ्याऽभिमानि माणिक्यमद्रष्टव्यमुखाग्रणीः ॥ २ ॥ वाचाटकोटिमुकुटः समत्सरशिरोमणिः । निर्लज्जजनमूर्द्धन्यो, धृष्टप्रष्ठः खलाग्रिमः ॥ ३ ॥ अधमेभ्योऽधमः कार्य, कोत्तमेभ्यः स उत्तमः । अनयोः सङ्गतं धिग् धिक, शक्रविट्रकीटयोरिव ॥ ४ ॥ इत्यादि सर्वतः सर्वैर्नागरैः स निरन्तरम् । सोपहासं गर्ह्यते स्म, लोकः प्रक | वाग्यतः ॥ ५ ॥ कलापकम् ॥ कृतहत्यादिपाप्मेव, स्वास्यं दर्शयितुं ततः । कस्याप्यशक्तः स व्रीडापीडितोद्विग्नमानसः ॥ ६ ॥ स्वयमेव स्वमुद्वध्य, स्वात्मशत्रुरनात्मवित् । तत्याज दुस्त्यजान् प्राणान्, धिग धिग भववि| डम्बनाम् ॥ ७ ॥ युग्मम् ॥ बभूव तिर्यग्नरकदुःखलक्षखनिश्च सः । अत्रामुत्रापि निर्धर्मः, सौख्यभागी भवे| त्कुतः १ ॥ ८ ॥ ताडगव्यतिकरं दुःखाकरं ज्ञात्वा गुणाकरः । निर्विवेद भवे तत्त्वं धर्ममेव विवेद च ॥ ९ ॥ तत्राथ समवासार्षीद्, धर्महर्षमहर्षिराट् । केवली देवलीढांहिरिव गौतमकेवली ॥ १० ॥ विधिना वन्दनाध
tional
For Private & Personal Use Only
३० गाथाया अतिथिसंविभागे गुणाक
रगुणधर
वृत्तं
२९४-३१०
॥१८५॥
jainelibrary.org