________________
Jain Education
1
र्मदेशनाश्रुतिपूर्वकम् । तमप्राक्षीत् प्राग्भवं खं, सौहृदं च गुणाकरः ॥ ११ ॥ उज्जगार गुरुः सोऽपि, भद्रात्रैव पुरे पुरा । अभूतां भ्रातरौ विष्टः सुविष्टश्चेति वाणिजौ ॥ १२ ॥ सञ्चयैकरतिर्दुष्टमतिर्विष्टस्तयोः पुनः । दुष्प्र | हारादिव जनव्यवहारादपि वसेत् ॥१३॥ सन्मानयति नो जातु, खजनान् दुर्जनानिव । सुखाकुर्यात्परीवारमप्यङ्गार इवैष न ॥ १४ ॥ अमित्रानिव मित्राणि, नैवोपकुरुते कचित् । न चानुकम्पते कापि, दुःस्थितान् सुस्थितानिव ॥ १५ ॥ निर्द्धर्मानिव सद्धर्मान्, दुष्कर्मा नार्चयेत् कचित् । निवारयति भिक्षार्थिप्रवेशमपि वेश्मनि ॥ १६ ॥ नाङ्गभोगेऽपि सोद्योगः, सदाहारेऽप्यपस्पृहः । सदैव दैवहतकः, कुचेल मलिनाङ्गकः ॥ १७॥ हील्यमानः स्वकजनैस्तर्ज्यमानश्च सज्जनैः । निन्द्यमानः स्थूललक्षैर्हस्यमानश्च भोगिभिः ॥ १८ ॥ वित्ते सत्यपि सौख्यानां, निमित्ते नित्यनिःखवत् । दुःखैकमयं समयं निर्भाग्यो गमयत्ययम् ॥ १९ ॥ शिष्टप्रष्ठः सुविष्टस्तु, सुसन्तुष्टविशिष्टधीः । | सदा सदाचारपरः, परेषामुपकारकृत् ॥ २० ॥ अर्थिप्रार्थितकल्पद्रुरनल्पगुणभूषणः । सौदर्येऽपि तयोरेव, भेदोऽभून्मणिलेष्टुवत् ॥ २१ ॥ यतः - " अक्कसुरहीण खीरं कक्कररयणाई पत्थरा दोवि । एरंडकप्पतरुणो रुक्खा पुण अंतरं गरुअं ॥ २२ ॥” तौ मिथः प्रीतिकलितौ, मिलितौ तिष्ठतोऽनिशम् । छायातपाविव परं, प्रकृतिं न व्यतीयतुः ॥ २३ ॥ एकोऽन्यदा सुविष्टस्यावासमासन्न सिद्धिकः । तपखी पावयामास, मासक्षपणपारणे ॥ २४ ॥ अहो ! अभ्रं विना वृष्टिरहो ! पुष्पं विना फलम् । यद्वेष जङ्गमं तीर्थमागमन्मम सद्मनि ॥ २५ ॥ इत्युच्चैर्भावनां सोऽन्तर्भावयन् खं च पावयन् । अष्टौ विशिष्टान् शिष्टात्मा, प्रासुकान् मोदकान् ददौ ॥ २६॥ स कोऽपि पर
tional
For Private & Personal Use Only
jainelibrary.org