________________
श्राद्धप्र- मानन्दस्तदा तेनान्वभूयत । जाने यस्योपमाने स्याद्विश्वस्यापि दरिद्रता ॥ २७ ॥.वित्तादित्रिकयोगोऽस्य, ३०गाथाति०सूत्रम् भाग्ययोगेन कोऽप्ययम् । सर्वसिद्धिप्रदस्त्रधा, सिद्धियोग इवाभवत् ॥ २८॥ यतः-“केसिंचि होइ चित्तं वित्तं | यां अति
अन्नेसिमुभयमन्नेसिं। चित्तं वित्तं पत्तं तिन्निवि केसिंचि धन्नाणं ॥ २९॥" बद्धं भोगफलं किञ्चित्तदानीं तेनथिसंविभा॥१८६॥
निस्तुलम् । सुपात्रदानकृत्यं हि, सत्यङ्कारः सुखश्रियाः ॥ ३०॥ निकृष्टचेता विष्टस्तु, प्रेताविष्ट इव स्वयम् । गे गुणाक| हसित्वा किञ्चिदित्यूचे, वचः खोचितमुच्चकैः ॥ ३१॥ अहो! अखण्डपाखण्डैः, पाषण्ड्याखण्डलायितैः । पर- रगुणधर
वेश्मानि मुष्यन्ते, धृत्तैरिव वृथा कथम् ? ॥३२॥ इदं हि भस्मनिहतं, प्रवाहेमूत्रितं किल । एषां दत्तेन दानेन, कि वृत्तं 18| फलं खव्ययात्परम् ॥ ३३ ॥ बबन्धे तीव्रबन्धेन, तेनैवं वदताऽसता। घोरं दुष्कर्म तत्ताहग , यद्भक्त्यैव स वेदिता ३३१-३४१ 18611॥ ३४ ॥ तस्याभूदशुभायैव, मुनरपि समागमः । दृशोरान्ध्याय घूकस्य, सहस्रांशोरिवोदयः ॥ ३५ ॥ भिक्षु
भिक्षामथादाय, यावद्याति निजं पदम् । तावत्पृष्ठगतस्तत्त्वं, सुविष्टः पृष्टवानमुम् ॥ ३६॥ ऋषिराह महीं | भाग!, निषिद्धा हि महात्मनाम् । गोचरैकाग्रचर्यायां, स्थित्वा धर्मकथाप्रथा ॥ ३७॥ तस्मादपाश्रये तत्त्वं, श्रोतव्यं समये त्वया । समये सोऽपि तत्रैत्य, नत्वा किं तत्त्वमित्यवक ॥३८॥ साधुरप्यभ्यधात्तत्त्वं, धर्म एव द्विधा च सः । साधुधर्मश्राद्धधर्मभेदादाद्यस्तु दुष्करः ॥ ३९॥ द्वितीयः सुकरः सोऽपि, सम्यक्त्वगुणपूर्वकः । द्वादश
T ॥१८६॥ व्रतरूपः सन् , यथाशक्ति विधीयते ॥४०॥ इत्यादि विस्तरात्मोक्ते, श्राद्धधर्मे महर्षिणा । सदा स दानैकरुचिरुवाच वचनं यथा ॥४१॥ व्रतेभ्यो द्वादशभ्योऽपि, सुकरं द्वादशं व्रतम् । तन्मया नियमान्नित्यं, पाल्यं तद्यो
eceneseseseserterieces
Jain Educat
onal
For Private Personel Use Only
O
jainelibrary.org