________________
1.सू.३२
सम्भवे ॥ ४२ ॥ धन्यस्त्वं यस्य धर्मे धीः, साधुनेत्युपबृंहितः । ततः प्रमुदितः प्राप, स मन्दिरमुदारहृत् ॥ ४३ ॥ | तदारभ्य स साधुभ्यः, साधुधीः संभवेऽन्वहम् । भुङ्क्ते भक्त्या प्रदायैव, सतां प्रोक्तं हि नान्यथा ॥ ४४ ॥ एवं त्रिवर्गसामग्री समग्रीकृत नृस्थितिः । चिरमायुः प्रपूर्य खं, मृतः स सुखमृत्युना ॥ ४५ ॥ प्रापोत्तरकुरुक्षेत्रे, | क्षेत्रेऽनुत्तरसम्पदाम् । युग लित्वं त्रिपल्यापुरतुल्याद्भुतभाग्यभाक् ॥ ४६ ॥ दशप्रकार कल्पद्रुकल्पितानल्पकल्पि तः । ततोऽसौ धर्ममाहात्म्यात्सौधर्मस्वर्गमागमत् ॥ ४७ ॥ चित्रं तत्र त्रिदशत्वं, त्रिदशस्त्रीनिषेवितः । पल्थमेकं सुसौख्यैकदशोऽप्यनुवभूव सः ॥ ४८ ॥ ततयुत्वा पुरेऽत्रैव, देवकी पद्मदेवयोः । तनयस्त्वमभूर्भूरि भाग्य प्राकृतपुण्यतः ॥ ४९ ॥ यत्त्वया प्रागू यतीन्द्राय, प्रादायि मोदकाष्टकम् । तेनाजनिष्ट सत्कन्याखर्णकोट्यष्टकादि | ते ॥ ५० ॥ यत्त्वयाऽतिथिसंभागवतं स्वीकृत्य नित्यशः । पालितं तेन नित्यर्द्धि:, प्राप्तः सौवर्णपूरुषः ॥ ५१ विष्टस्तु दुष्टधीः साधुदाननिन्दाविधानतः । काले कालगतो जज्ञे, कुक्कुरः पाप्मिठक्करः ॥५२॥ तद्वेश्मैव स पूर्व | स्यादभ्यासाद्भोगिवन्निधिः । प्रसह्य परिगृह्यास्थात्, केनाप्यकृतसत्कृतिः ॥ ५३॥ स कृच्छ्रजीवितः कीटभक्षित! | क्षतवान् मृतः । दृक्करालो बिडालोऽभूत्, तस्मिन्नेव च वेश्मनि ॥ ५४॥ आहारयन् रसवतीं, नानारसवतीं रसात् ॥ सोऽन्यदा सूपकारेण, कृच्छ्रमारेण मारितः ॥ ५५ ॥ तेनाथ जातं मातङ्गजन्मन्याजन्मदुःखिनि । कृत्वा च जीवहिंसादि, मृत्वाऽऽये नरके गतम् ॥ ५६ ॥ चतुष्पल्यां दुःखखानौ, स तस्मिंस्तिमिवद्दवे । कथञ्चिद् गमयामास, हा ! प्राग्दुष्कर्मदुष्टताम् ॥ ५७ ॥ तत उद्धृत्य तज्जीवः, किश्चिद्दैवानुभावतः । धनञ्जयस्य धनिनः, सृनुर्गुणघ
ational
For Private & Personal Use Only
www.jainelibrary.org