SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥१६॥ कस्माद्दोषः ?, उच्यते, विभूषालोभादिनिमित्तत्वेन सामायिक तयोरपि निषिद्धत्वात् , आहारस्य त्वन्यथा १/२९गाथाशक्त्यभावे धर्मानुष्ठान निर्वाहार्थं साधुवदुपासकस्याप्यनुमतत्वात्, उक्तं चावश्यकचूणौ पौषधव्रताधिकारे-"तं यां पोषधासत्तिओ करिजा तवो अ जो वन्निओ समणधम्मे । देसावगासिएणं जुत्तो सामाइएणं वा ॥१॥" निशीथभा- तिचाराः ष्येऽप्युक्तं पौषधिनमाश्रित्य-"उद्दिकडंपि सो भुंजे" इति, निशीथचूर्णौ च "जं उद्दिट्टकडं तं कडसामइओऽवि का भुंजइ"त्ति, इदं च पौषधसहितसामायिकापेक्षयैव संभाव्यते, तद्रहिते सामायिके मुहूर्तमानत्वेन पूर्वाचार्यपरम्परादिना आहारग्रहणस्याक्रियमाणत्वात् , श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम्-"जदि देसओ आहारपोसहि ओ तो भत्तपाणस्स गुरुसक्खि पारावित्ता आवस्सिअंकरित्ता इरिआसमिईए गंतुं घरं ईरिआवहि पडिकमइ, आगमणालोअणं करेइ, चेइए वंदेइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीअइ, भायणं पमज्जइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पञ्चक्खाणं, तओ वयणं पमज्जित्ता-असरसरं अचबचवं अदुअमविलंबिअं अपरिसाडि । मणवयणकायगुत्तो भुंजइ साहुव्व उवउत्तो ॥१॥ जायामायाए भुच्चा फासुअजलेण मुहसुद्धिं काउं नवकारसरणेण उट्ठाइ देवे वंदइ वंदणयं दाउं संवरणं काउं पुणोवि पोसहसालाए। गंतुं सज्झायंतो चिट्ठ"त्ति । अतो देशपोषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते, ॥१६॥ पोषधग्रहणविधिस्तु पोषधप्रकरणादेवसेयः । अथास्यातिचारान्निन्दतिसंथारुच्चारविही पमाय तह चेव भोइणाभोए । पोसहविहिविवरीए तइए सिक्खावए निंदे ॥ २९ ॥ Jain Education a l For Private Personal Use Only M ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy