________________
श-II
श्राद्धप्र-18|गाण य धम्मे जो कोइ वित्थरो भणिओ । सो मणनिग्गहसारो जं फलसिद्धी तओ भणिआ ॥१॥” धर्मशु-18|२४-२५ ति०सूत्रम् / क्लध्यानयोश्च मनः प्रवर्तनीयं, यतः-"यनः कामार्थयशसां, कृतोऽपि विफलो भवेत् । धर्मकर्मसमारम्भसङ्क-18 गाथयोः ल्पोऽपि न निष्फलः ॥१॥” पापोपदेशहिंस्रप्रदाने च भ्रातृपुत्रकलत्रमित्रादावन्यथा निर्वाहाद्यदर्शनाद
अनर्थ॥१३५॥
क्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव, तदुक्तं लौकिकैरपि-"न ग्राह्याणि न देयानि, पश्च द्रव्याणि पण्डितः। दण्डः अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पश्चमम् ॥१॥" प्रमादाचरिते मुधैवायतनादिनिमित्तो हिंसादिदोषः, अत एवाह-"तुल्लेवि उअरभरणे मूढअमृढाण अंतरं पिच्छ । एगाण नरयदुवं अन्नेसिं सासयं सुक्खं ॥२॥" यतनां विना च प्रवृत्ती सर्वत्रानर्थदण्ड एव, अतः सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यत-12 नीयं, यत:-"जयणा य धम्मजणणी जयणा धम्मस्स पालणी चेव । तत्रुड्डिकरी जयणा एगंतसुहावहा जयणी ॥१॥" हास्यमौखाद्यनर्थदण्डश्चात्रापि घोरवैरवृद्ध्याद्यनर्थकृत , कुमारपालभूपालभगिनीं प्रति भर्तुः द्यूतक्री
डायां मारय मुण्डिकानिति हास्योक्ताविव, सार्थकपापाच निरर्थकपापेऽधिककर्मबन्धादिदोषोऽपि, यतःIST"अट्टेण तं न बंधइ जमणट्टेणं तु थेवबहुभावा । अट्टे कालाईआ निआमगा न उ अणहाए ॥१॥" अनश्चत- ॥१३५॥
विधोऽप्यनर्थदण्डः सर्वथा विवेकिना त्याज्यः, तस्मिंश्च योऽतिचार इत्यादि पूर्ववदिति पञ्चविंशगाथार्थः ।। २ ।।। अत्र पश्चातिचारान्निन्दति
Jain Educa
t ional
For Private Personal Use Only
Yadw.jainelibrary.org