SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जातं तस्यैव कुटुम्ब भुक्तं मृतं, प्रातर्यावद्विलोकन्ते तावदन्नस्थाल्यां सो दृष्टः, सर्वैरचिन्ति-रात्री पाके धूमाकुलः सोऽन्नम्याल्यां पातेति, पश्चाद्वधूः क्षमिता, तयोक्तम्-अत एव चुल्हकोपरि चन्द्रोदयं ददे रात्री च न भुजेऽहं. तलम्तेषां प्रतिबोधः, सर्वेऽपि जीथितप्रदानात्साक्षात्कुलदेवीमिव तां मन्वानाः पश्चादागताः, तदुपदेशात्मुश्रावका जाता:, मृगसुन्दरीधनेश्वरौ सम्यग्धर्ममाराध्य वर्ग गतौ, च्युत्वा युवां जातो, यत्त्वया प्राग्भवे सस चन्द्रोदया दग्धास्तदुष्कर्मनिन्दादिना बहु क्षपितं, अंशमात्रं तु स्थितं तेन सप्तवार्षिको व्याधिस्तवाभूत्, | यतः-"नामुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १॥” तत? उभयोर्जातिस्मरणं पुत्रं राज्ये न्यस्य प्रव्रज्य स्वर्ग गतौ क्रमान्मोक्षं च तौ ॥ ॥ इति चुल्हकोपरि चन्द्रोदयदाने मृगसुन्दरीकथा ॥ 27 अशोधितेन्धनधान्यजलादिव्यापारणमपि प्रमादाचरितं तद्यतना प्रथमव्रते प्रागुक्ता, चतुर्विधोऽपि चानर्थदण्डोऽनर्थहेतुरेव निरर्थकश्च, नहि तेन विना कश्चिदनिर्वाहः, तथाहि-आर्तरौद्ररूपापध्याने न काचिदिष्टसि-15 द्विः प्रत्युत चित्तोद्वेगवपुःक्षीणताशून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, उक्तश्च-"अणवढि मणो जस्स झायइ बहुआई अमट्टाई । तं चिंतिअंच न लहइ संचीणइ पावकम्माई ॥१॥ वयकायविरहिआणवि कम्माणं चित्तमित्तविहि आणं । अघोरं होई फलं तंदुलमच्छुच्च जीवाणं ॥२॥” अतोऽशक्यपरिहारं जावपध्यानं क्षणमात्रं स्यात्तदाऽपि सद्य एवं परिहार्य मनोनिग्रहयतनया, यदाह मनोनिग्रहभावनाकृत्-"साहण साव-1, Jain Educat i onal For Private Personal use only Vaw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy