SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कंदप्पे कुक्कुइए मोहरि अहिगरण भोगअइरत्ते । दंडमि अणट्टाए तइअंमि गुणवए निंदे ॥२६॥ 'कंदप्पे' इति ॥ कन्दपः-कामस्तद्धेतुप्रयोगोऽप्युपचारात्कन्दर्पः-रागादिविकारोद्दीपकं हास्यादिवंचन मि-19 त्यर्थः १, 'कौकुच्यं धृनेत्रौष्ठनासाकरचरणवदनादि विकारगर्भ हास्यजनकं विटचेष्टितं, येन हि स्वस्य परस्य वा मोहोरेको हास्यं वस्य लाघवं च स्यात् न तादृशं श्रावकस्य वक्तुं चेष्टितुं वा कल्पते, प्रमादात् तथाचरणे| खतिचारः, एतौ द्वौ प्रमादाचरितरूपानर्थदण्डत्यागस्वातिचारी २, 'मोहरि त्ति मौखर्य-असभ्यासम्बद्धबहभाजिवं. मौखयें सति जातु पापोपदेशस्यापि सम्भवादतिचारवं, मौखयं हि प्रायः सर्वानिष्टं कार्यविपत्तौ च। विशेषानर्थहेतुः, यदुक्तम्-"बहूनां समवाये हि, सिद्धे कार्य समं फलम् । यदि कार्यविपत्तिः स्यात् , मुखरस्तत्र% बाध्यते ॥१॥” मौखर्ययुक्तः प्रस्तावाद्यौचित्यं विनाऽपि वदेत् , तथा चाप्रीत्यादिर्महान् एव दोषः, यत:-"अवि आणिअ पत्थावं परचित्तमलविखऊण जंभणिों । किं पावयरं तत्तोवि हुन अपि लोअंमि॥३॥” इति ३, 'अधिकरण'त्ति संयुक्ताधिकरणता, अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-मुशलोदखलादि संयुक्तं-- अर्थक्रियायांसजीकृतं यद्वा संयुक्तं-साहितमधिकरणान्तरेण यशोदूखलेन मुशलंहलेन फालः धनुषा तीराः वाकटेन युगं पेषण्या लोष्टकः कुठारेण दण्डः घरटिकापुटं द्वितीयपुटेनेत्यादि, संयुक्तं च तदधिकरणं च २ तस्य भावः संयुक्ताधिकरणता, इह तावद्विवेकिना सज्जीकृतं शकटादिनस्थाप्यं यतस्तदृष्ट्वा जनो गृह्णन्निवारयितुं न शक्य Jain Educati nationa For Private & Personel Use Only W ww.jainelibrary.org IN
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy