________________
कंदप्पे कुक्कुइए मोहरि अहिगरण भोगअइरत्ते । दंडमि अणट्टाए तइअंमि गुणवए निंदे ॥२६॥ 'कंदप्पे' इति ॥ कन्दपः-कामस्तद्धेतुप्रयोगोऽप्युपचारात्कन्दर्पः-रागादिविकारोद्दीपकं हास्यादिवंचन मि-19 त्यर्थः १, 'कौकुच्यं धृनेत्रौष्ठनासाकरचरणवदनादि विकारगर्भ हास्यजनकं विटचेष्टितं, येन हि स्वस्य परस्य वा मोहोरेको हास्यं वस्य लाघवं च स्यात् न तादृशं श्रावकस्य वक्तुं चेष्टितुं वा कल्पते, प्रमादात् तथाचरणे| खतिचारः, एतौ द्वौ प्रमादाचरितरूपानर्थदण्डत्यागस्वातिचारी २, 'मोहरि त्ति मौखर्य-असभ्यासम्बद्धबहभाजिवं. मौखयें सति जातु पापोपदेशस्यापि सम्भवादतिचारवं, मौखयं हि प्रायः सर्वानिष्टं कार्यविपत्तौ च। विशेषानर्थहेतुः, यदुक्तम्-"बहूनां समवाये हि, सिद्धे कार्य समं फलम् । यदि कार्यविपत्तिः स्यात् , मुखरस्तत्र% बाध्यते ॥१॥” मौखर्ययुक्तः प्रस्तावाद्यौचित्यं विनाऽपि वदेत् , तथा चाप्रीत्यादिर्महान् एव दोषः, यत:-"अवि आणिअ पत्थावं परचित्तमलविखऊण जंभणिों । किं पावयरं तत्तोवि हुन अपि लोअंमि॥३॥” इति ३, 'अधिकरण'त्ति संयुक्ताधिकरणता, अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-मुशलोदखलादि संयुक्तं-- अर्थक्रियायांसजीकृतं यद्वा संयुक्तं-साहितमधिकरणान्तरेण यशोदूखलेन मुशलंहलेन फालः धनुषा तीराः वाकटेन युगं पेषण्या लोष्टकः कुठारेण दण्डः घरटिकापुटं द्वितीयपुटेनेत्यादि, संयुक्तं च तदधिकरणं च २ तस्य भावः संयुक्ताधिकरणता, इह तावद्विवेकिना सज्जीकृतं शकटादिनस्थाप्यं यतस्तदृष्ट्वा जनो गृह्णन्निवारयितुं न शक्य
Jain Educati
nationa
For Private & Personel Use Only
W
ww.jainelibrary.org
IN