SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥१३६॥ ते, असजीकृते तु स्वयमेव निवारितः स्यात्, एवमग्निरपि यदा गृहस्थैहे प्रज्वालितः स्यात्तदा प्रज्वालनीयः, २६गाथाचरणार्थ गवादिमोचनं हलकटवाहनं गृहाट्टारम्भग्रामान्तरगमनाद्यपि प्रथमं न कुर्याद् अधिकरणप्रवर्त्तनादिदो- यां अनर्थ. पात्, उक्तं हि-"कार्य शुभेऽशभेवाऽपि, प्रवृत्तियः कृताऽऽदितः। ज्ञेयास्ते तस्य कर्तारः, पश्चादप्युपचारतः॥१॥" दण्डातिअयं हिंस्रप्रदानपरिहारस्यातिचारः ४, 'भोगअइरित्त'त्ति उपभोगपरिभोगातिरिक्तता, उपभोग्यपरिभोग्य- चाराः वस्तूनां स्नानभोजन भोगपरिधानाधर्हाणामाधिक्यमित्यर्थः, तडागादौ स्नानाद्यवसरे हि तैलामलकादीनामा-16 धिक्येऽन्येऽपि तानि याचिका स्नानादौ प्रवर्त्तन्ते तथा चानर्थदण्डः, अत्रायमावश्यकचूाद्युक्तो विधि:-पूर्व 18 तावद्हे एव स्नातव्यं, नदभावे तु नैलामलकैह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां% तटे निविष्टो गालितजलेनानलिभिः स्नाति, गृहेऽपि स्नानभोजनताम्बूलपुष्पाद्युपस्कराल्पतैव गुणहेतुः, यदाहु:-"मकलमुपस्करमधिकं मतिमान् खगृहेऽपि कारयेन्नैव । मात्राधिकोपकरणैर्लोकः पापं समाचरति ॥१॥” रायेषु च पुष्पफलादिषु कुन्थ्वादिविराधना तानि परिहरति, एष प्रमादाचरितविरतेरतिचारः ५, एतद्विषये यहळू तद् ‘दंडमि अणट्टाएत्ति अनर्थदण्डाख्ये तृतीये गुणव्रते निन्दामीति षड्विंशगाथार्थः ॥ २६ ॥ अत्र वीरसेनकुसुमश्रीकथा, तद्यथा |॥१३६॥ | पुरे कनकसालेऽभूद्विशाले सकलर्द्धिभिः । नाम्ना धाम्ना च विख्यातः, क्षितिमानरिकेशरी ॥१॥ तस्य | प्रिया प्रियालापा, नाम्ना प्रियमती सती । वीरसेनस्तयोः सूनुरनूनगुणगौरवः ॥२॥ श्रियाः सारं कुमारं तं, For Private Personel Use Only
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy