________________
॥८८॥ यत:-"वंचिजइ निअसामी दिजइ जीअंपि किजए जस्सा। कजे गरूअमकजं हा इत्थी सावि विहडेइ ॥ ८९॥” अस्यामप्यासक्तं धिग्मां कामान्ध्यमृढतममनसम् । कह छुट्टिस्समिमाओ दुरंतपावाओ पावोऽहं ॥९॥ | एवं निर्वेद्भवद्भववैराग्येण सगुरोः पार्थे । पडिवजिअ पचज निरवलं पालए धीरो ॥ ९१॥ तान्यपि वहनानि तदा दैववशादागतानि तत्रैव।संकाए संफिट्टो वर्णमि घाओ अ पाएण ॥९२॥ तौ क्रीडन्तौ तत्रोद्याने तं मुनिम-18 पश्यतां सहसा । विम्यविसायलज्जाकुंठो जाओ सुकंठो तो ॥९३॥ खस्य प्रकाश्य चरितं तस्य च पृष्ट्वा विविक्तचित्तोऽसौ। सम्मं खामेह इमं उत्तमचित्ताण चरिअमिणं ॥९४॥ तन्मिलितं सा तमपि त्यक्त्वा शङ्कितमनाः प्रवहणानि । तुरिअं पेरावित्ता पावा दीवंतरं पत्ता ॥ ९५॥ यावज्जीवं तत्राप्यपत्रपा वैरिणी पणस्त्रीत्वम् । काउं निरयं पत्ता बहुपावा बहुभवं भमिही ॥९६॥ प्रव्रजति स्म सुकण्ठोऽप्यकुण्ठवैराग्यसङ्गमोत्कण्ठः। ते दोवि देवलोअं संपत्ता झत्ति मुत्तिमवि ॥९७॥ नृपतिर्जयन्तसेनः सार्थपती प्रस्थितेऽथ शङ्कितहत् । जा भूमिगिहं गच्छइ पिच्छह ता तं न तरलञ्छि ॥९८॥ स ततोऽत्यन्तविहस्तः प्राह स्माद्य मन्त्रिसामन्तान् । धुत्तेण तेण हरिआ दइआ मह अहह पञ्चक्खं ॥१९॥ कोऽप्यस्ति धीरवीरस्तरसा यस्तो नितान्तदुश्चरितौ । आणेइ जेण तेर्सि दुण्हवि सिक्खं पयच्छेमि ॥ ३०॥ अश्रद्दधानकैस्तैः सूक्ष्मेक्षिकया निरीक्ष्यमाणैस्तु । भूमिहरंतो कहमति उवलद्धा तारिस सुरंगा ॥१॥ ते ब्रुवते स्म सुविस्मयविषाददोलायमानमनसोऽथ । सामिअ! सा वचंती देवे|णुवलक्खिआ न किमु ? ॥२॥ प्राह नृपो मा प्रकुरुत पतिते घातं क्षते लवणपातम् । किं संपइ खलिउग्घाड
देवलोअं सपहाता तं न तरलच्छि॥ कोऽप्यस्ति धीरवीरस्तर
Jain Educat N
ationa
For Private & Personel Use Only
VMww.jainelibrary.org