SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- णेण लहु चिंतह उवायं ॥ ३॥ इत्यादि वदन्नेवागमत् क्षमाकामुकः समुद्रतटे । पभणइ सज्जह सज्जह रेरे वह- शीलवती तिसूत्रम्शणाणि लहुच णाणि लह चेव ॥ ४॥ प्रवहणसज्जीकरणप्रवणा: प्रोचुन वैद्यगुटिकेयम् । नो वा गंधिअपुडिआ इमाणि बहुका-151 कथा लसजाणि ॥५॥ विममाथ नरेशो निराशहृदयो हहा महाधौात् । पावेहि दोहि अहमवि पचक्खं वंचि-18 २८८-३१७ ओम्हि कहं? ॥६॥ आजन्म भूमिगृहस्थिताऽतिमुग्धा मया मयि स्निग्धा। इअ तीए कह किज्जइ धिरत्थु इत्थीण| चरिआणं ॥७॥ एवं संशयविस्मयविषादनिर्वेदवेदनाविधुरे । निवपवरे सुरमहिओ तहिँ चारणकेवली पत्तो ॥ ८॥ दृष्ट्वा हृष्टोऽभ्रवियुगवृष्टिनिभं तं प्रभुं प्रभुःस भुवः । पणमित्तु तीह चरिअं पुच्छइ सवं भणइ सोऽवि | |॥९॥ आकर्ण्य तत्सकर्णस्तूर्णं वैराग्यपूर्णहृत् नृपतिः । पक्वजिअ सत्तमदिणे अजिअनाणो कमा सिद्धो ॥१०॥ तस्माद्यदि सा पातालसुन्दरी तादृशी कुशीलाऽभूत् । ता एसा वणिअपिआ अरक्खिआ कह इह सुसीला 181 ॥ ११॥ इति मन्त्रीवचः श्रुत्वा तत्त्वार्थपराङ्मुखः क्षितिप आख्यत् । सञ्चमिणं किंतु इमा पडुकवडं पयडए एवं ॥ १२॥ तदिदं कपटं प्रकटीक्रियतां कथमपि कुशीलमुद्भाव्य । तं पडिवन्नं चउहिवि सचिवेहिं पवंचच| उरेहिं ॥१३॥ ते तु पुराऽपि परस्त्रीलम्पटचित्ताः स्फुटं नृपतिदेशात् । हिट्ठा हुआ दुद्धं भलाविअंखलु बिडालीए ॥१४॥ चत्वारोऽपि ततस्ते किञ्चिन्मिषतः समागताः पश्चात् । सीलजलसोसणत्थं चउरो वडवानलुव्व फुडा ॥१५॥ ते दिव्यरूपवेषा निजनिजदूतीमुखेन कामुकताम् । तीसे अपुचवत्थुप्पेसणपुविं पयासंति ॥१६॥ ध्यात-18 वती तु सती सा धिगिमान् मूढान् ममापि ये शीलम् । सीहिणिदुद्धं व अहो! धित्तुं इच्छंति तुच्छमई ॥ १७॥ ॥ २ Jain Educatio n al For Private Personel Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy