________________
यतः-"किविणाण धणं नागाण फणमणी के सराओसीहाणं । कुलबालिआण सीलं कत्तो चिप्पंति अमुआणं? ॥ १८॥” वीक्ष्य पतिपद्ममश्रद्दधतोऽभूपतेह्ययमनर्थः । कहमन्नह निस्संकिअहिअया व इमे अकजेवि ॥ १९॥ तद्दर्शयामि तेषां चमत्कृति काश्चिदिति विचिन्त्यैषा । पढमं दूई पभणइ को नेहइ हंत तं सुहयं ?॥२०॥ किन्तु परपुरुषसङ्गः सङ्गतिमङ्गति कुलाङ्गनानां नो । साहूण दवसंगोब दिआण य मन्जसंगोब ॥ २१॥ नवरं क्रियते सोऽपि हि ननु चेत्प्राप्येत याचितं वित्तम् । उच्छिटुंपिहु बहुनेहलोहओ भुजए भत्तं ॥२२॥ तद्वित्तलक्षसहितः | खहितेच्छुर्यापैति तदुपैतु । सो सुहओ इह पंचमिजामिणिजामंमि पढमंमि ॥ २३॥ दूतीभिश्चतुरैवं चतुरोऽप्याकारयच्चतुर्याम्याम् । कारेइ अ अपवरए उंडयखड्डाइसामग्गिं ॥ २४ ॥ प्रथमः प्रथमे प्रहरे कृतार्थमानीव निशि च पञ्चम्याम् । तहिँ चित्तु वित्तलक्खं पत्तो बहुमाणिओ तीए ॥२५॥ गतॊपरि पल्यङ्के तन्तुव्यूतेऽशुकेन पिहिते च । जाव निविट्ठो हिट्टो हिहा पडिओ इमो ताव ॥ २६॥ एवमपरेऽपि यामत्रयेण तत्र त्रयोऽपि विनिपेतुः । असमंजससज्जाणं असमंजसमेव किल जुत्तं ॥ २७॥ ते सिकतिले निपतिताः सुकोमलेऽचिन्तयन्नियतमनया। विहिओ दयाइ दुट्ठाण अहिभंगो न अम्हाणं ॥ २८ ॥ ते तत्र कूपरूपे खकर्मणा निपतितास्तु नरक इव । ही नीहरिउमसका विविहं हिअयंमि झूरंति ॥ २९ ॥ तेषामेषा दवरकवद्धशरावण कोद्रवान्नादि । निचं च नीरकरगं | देह दयाए दयालुहिआ॥ ३०॥ सुधिया तया बहुदिनैः शनैः शनयुक्तिलखनैस्तेषाम् । विजेण व निग्गमिओ मयरोगो अंतरंगोवि ॥ ३१॥ षण्मासीमासीना दीनास्ते हन्त ! तत्र वित्रस्ताः । जीवंतावि मया इव पिछी ४
रूपे खकर्मणा कामलेऽचिन्तयनिवनिपेतुः ।
Jain Education in
For Private & Personal use only
ainelibrary
O0