SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ शीलवती कथा ३१८-३४६ आदि कामपि विलाप निमश्रितः जिन कियता च । महगी धूमोवि त श्राद्धप्र विसयाण तण्हाए ॥ ३२॥ यतः-"विषस्य विषयाणां च, दृश्यन्ते महदन्तरम् । उपभुक्तं विषं हन्ति, विषयाः तिसूत्रम् स्मरणादपि ॥३३॥ चक्रे विषेण नीलत्वमानं कण्ठे महेशितुः। विषयैस्तु तदङ्गार्द्ध, कृतमेषामहो! महः ॥३४॥" पृथिवीनाथः पाथ:पतिवत्प्रत्यर्थिनं प्रमथ्याथ । सारं चित्तुं पत्तो सपुरं सह अजिअसचिवोवि ॥ ३५॥ निजम॥९७॥ जितेन च चरितं तया च तत्सचिव विप्लवाद्यखिलम् । लहु जहवत्तं वुत्तं सम्मं पिम्म इमं हि धुवं ॥ ३६॥ तेषां शद्धिं कामपि विलोक्यमानोऽप्यनाप्नुवंस्तु नृपः। हसिउं जंपइ अजिअंतुमं निमंतेसिविन भोत्तुं ॥३७॥ दायतावचनेन ततस्तेनापि निमश्रितः क्षितेर्दयितः। कामवि सुद्धिं तेसिं इह हि लहिस्संति हरिसेइ ॥ ३८॥ वणिजोऽस्य गृहे कियती सामग्री परिजनेन कियता च । मह गमणमुचिअमेअंनाउं पेसइ चरं राया ॥३९॥ गत्वाऽऽगतश्चरोऽपि प्रोच्चैः प्रोवाच वाचमिति नेतः!। का सामग्गी धूमोवि तस्स गेहमि नहु अत्थि ॥४०॥ तद्विस्मितः स नृपतिश्चिन्तयति किमेतदद्भुतं ? यद्वा । बहुपरिवारो भुत्तुंगच्छिस्सं किं हवइ पिच्छे ॥४१॥ अथ सा महा तपस्विन इवास्थिचर्मावशेषवपुषस्तान् । पभणइ भो भो! तुझं कड्डेमि करेह जइ भणिअं॥ ४२ ॥ यदि तु मदु४क्तादितरत्करिष्यथेषदपि तत्पुनरिहैव । पक्खेविस्सं तो ते भीआ सवं पवज्जति ॥ ४३ ॥ सा तांस्ततोऽन्धकूपा दिव गुप्तिगृहाहहिः समाकृष्य । पहावितु रत्तघणचंदणेहिं चच्चे सवंगं ।। ४४॥ तान् यक्षानिव साक्षादक्षा न्य-| शक्षार्चितान् विकचकुसुमैः । ठाविअ निअगिहमज्झे भणेइ अप्पेह जं मग्गे ॥ ४५ ॥ अन्यस्य पश्यतः पुनरीषचक्षुर्निमेषमात्रमपि । वजिहिह जहा तुम्हं पच्छा सित्थाइ मुंचेमि ॥ ४६॥ उक्त्वेति भिन्नभवनच्छन्नविनिर्मा दिव गुसिगृहाहाहापि तत्पुनरिहैव । पराभो भो ! तुझं कडेमिक हबइ पिच्छे ॥ ४॥ SRO Jain Education on For Private Personal Use Only aineraryong
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy