SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पितां रसवती सा । बहुभक्खभुजसजं बहुमाणावेइ तप्पासे ॥४७॥ अजितः प्रमुदितचित्तस्ततः क्षितेः कान्तमगमदाह्वातुम् । तत्तो सो बहुजुत्तो संपत्तो झत्ति तब्भवणे ॥४८॥ अथ मजनोदकासनभाजनबहुभक्ष्यभोज्यशाकादि । जं जं तहिं जोइज्जइ तं तं अप्पंति ते जक्खा ॥४९॥ भूमान् संमुखसमन्यपवरके किश्चिदन्धकारेऽसौ । ते जक्खे संपिक्खइ पच्चक्खे कप्परुक्खे व ॥५०॥ यद्यतेऽर्थितवितरणदक्षा यक्षा भवन्ति मद्भवने। तोऽहं होमि कयत्थो पत्थिअसवत्थसिद्धीए॥५१॥ इत्यादि तदेकान्तवान्तः कान्तः क्षितेः सचिवशुद्धेः । नामपि विम्हरंतो भोअणमवि कुणइ सुन्नमणो ॥५२॥ भुक्तोत्थितश्च वस्त्राभरणाद्यैः सत्कृतस्त्रपां त्यक्त्वा । सो मग्गह ते जक्खे बहुउवरोहेण दीणुव्व ॥५३॥ मन्त्र्यप्यजल्पदजितःप्राग् दयिताशिक्षितः क्षितीन्द्रमिह । कह पत्थिन दिजइ ? विसेसओ निययसामिस्स ॥५४॥ यद्वा सर्व खामिन् ! स्वामिन एवेदमत्र किं वाच्यम् ?||8 पाधारह निअगेहे ते संपइ चेव पेसिस्सं ॥ ५५॥ किन्तु चतुर्मञ्जषान्तः प्रक्षिप्योपदीकरिष्ये तान् । ता पुण महामहेणं सहाइ उग्घाडिअवाओ॥५६॥ इत्युक्तितःप्रकामं प्रीतः क्षितिभृजगाम निजधाम । तेणवि तहेव तुरिअं पिटे ते पेसिआ चउरो ॥ ५७॥ यावत्पर्षदि हर्षादुद्घाटितवान्नपस्तु मञ्जूषाः । ता पिच्छह विकराले ते किल कंकालवेआले ॥५८॥ किञ्चिद्भयतः किञ्चिद्विस्मयतः प्रीतितश्च किञ्चिदयम् । खणिमणिमिसिव अणिमेसनयणो ते पिच्छए चउरो ॥ ५९॥ स निमेषोन्मेषजुषश्चलवपुषस्तानवेक्ष्य मानुषवत् । उल्लसिअकोउहल्लो बुल्लावइ भो तुमे इह के ? ॥६०॥ ते शीलवतीभणितेर्भिया सभाया हिया च न वदतः। कहमवि सम्मं अवलोअणेण W Jan Educati w.jainelibrary.org For Private Personal Use Only o nal
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy