SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥ ९८॥ उवलक्खिआ रन्ना ॥ ६१ ॥ विस्मयविषादलज्जाप्रीतिभृता भूभृताऽथ ते पृष्टाः । लजंतावि हु सवं साहंति जह-शानी द्विअं वुत्तं ॥ ६२ ॥ यादृग्महासती प्रति चिन्तितमचिरेण तादृशमवापि । गहिलो धूलिं हेलिं पक्खिवइ भरेइ कथा पुण अप्पं ॥ ६३ ॥ तत्प्रभृति शीलवत्याः प्रशशंसुः कौशलं च शीलकलाम् । निवसचिवा अवि अहवा सला S३४७-३७५ हणिजा न सा कस्स?॥ ६४॥ वपुषाऽपि सुदुष्पालं विशुद्धशीलं ततोऽपि वचसा च । मणसाविहु तप्पालणमिमं तु लोउत्तरं चरिअं॥६५॥ महिमा तया महीयान् परीक्षया दीक्षयेव कोऽप्यस्याः। जाओ खलु जलणाओ कणयं धणि हवद दित्तं ॥६६॥ नृपसचिवैः सा क्षमिता धनं तदीयं प्रदाय परिबोध्य । तेवि परदारनिअम कारेइ अहो! सईइ पहो ॥६७॥ अथ च शुभपोषिघोषं दमघोषं सुगुरुमागतं तत्र । सपिओ अजिओ वंदिअ पिआइ| पुच्छेइ पुत्वभवं ॥ ६८॥ ऊचे च चतुानी धनी मनीषी पुराऽस्ति पुष्पपुरे। तुलसो अलसो पावे सुजसा सुजसा य तस्स पिया ॥६९॥ कर्मकरौ तद्नेहे दुर्गा दुर्गा च दम्पती भदौ । सिअपंचमीइ साहुणि पासि सदुग्गा गया सुजसा ॥ ७० ॥ ज्ञानार्चादि च तत्कृतमैक्ष्याप्राक्षीत्प्रवर्तिनी दुर्गा । किं तु सिअपंचमीए फलं इमा भणइ अइविउलं ॥ ७१ ॥ यतः-"इह पुत्थयाइ जे वत्थगंधकुसुमच्चएहिं अचंति । ढोअंति ताण पुरओ नेवजं दीवयं |दिति ॥७२॥ सत्तीइ कुणंति तवं ते हुँति विसुद्धबुद्धिसंपन्ना । सोहग्गाइगुणड्डा सबन्नुपयं च पाविति ॥७३॥"] ॥९८॥ दुर्गाऽथ जगौ भगवति! भाग्यवतां भवति धर्मसंयोगः अम्हारिसाण कहिं पुण तहावि जहसत्ति तं काहं॥७४॥ त्यागस्तपश्च शक्त्या शीलं तु सुशीलमात्मचित्तवशम् । इअ सीलिस्सं सीलंपि निम्मलं परपुरिसचाया ॥ ७५॥ a l For Private Personal Use Only Join Education Aliainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy