________________
पर्वसु सर्वेषु निजं पतिमपि नियमान्न कामयिष्येऽहम् । इअ पडिवजिअ अजिअसम्मत्ता सा गया सपयं ।। ७६॥ प्राप्तमपूर्व सर्व प्रेमपदे किल निवेद्यमेकपदे । इअ निअपइणो तीए पडिवन्नं वन्नि निअयं ॥७७॥ सोऽपि प्रशंसनपरस्तद्वचनादन्यसर्ववनितानाम् । जावजीवं वजह पञ्चसु संगं पिआएवि ॥ ७८॥ तन्नियमाराधनत: क्रमतः सम्यक्त्वमापिवान् सोऽपि । दीवाओ इव दीवो धम्माओ जायए धम्मो ॥७९॥ दुर्गा च निसर्गाधिकधर्मरुचिर्तानपञ्चमी तपसा । तद्दिणवित्तीइ सुअं पूअंती पालए सम्मं ॥ ८॥ इत्याराध्य सुधर्म सौधर्म प्राप्य |तो च्युतौ च ततः। दुग्गजिओ तुममजिओ जाओ दुग्गाइ तुज्झ पिआ ॥८१॥ प्रागज्ञानाराधनयाऽनया मतिज्ञानकीशलं लेभे । पुत्वभवमासेण य सीलंमि इमा सुदढभावा ॥८२ ॥ यत्पागस्या वचनामें कृतवान् भवांस्ततोऽत्र भवे । बहइडिपइहाई एईइ मुहेण तुह जाया ॥८३ ॥ श्रुत्वेति जातजातिस्मृती उभी दम्पती
प्रतीत्य तथा । साहंति नाह! तुह साहिअं फुडं दिट्टमम्हे हिं ॥ ८४ ॥ आख्यत् मुमुक्षुमुख्योऽप्यहो! फलं देशशी-12 घालतोऽप्येवम् । नाऊण सबसीलं सीलह पवजगहणेणं ॥ ८५॥ आत्तव्रती ततस्तो ब्रह्मगुणाब्रह्मलोकमितवन्ती ।
तत्तो चइत्तु निम्मलसीलं सीलित्तु मुत्तिमवि ॥ ८६ ॥ इति शीलवतीनिदर्शनादसतीदुःश्रववृत्तगर्भितात्। उभयोः किल मार्गयोः सतामुचितो योऽत्र स एव सेव्यताम् ॥ ८७॥
॥ इति तुर्याणुव्रते शीलवतीवृत्तम् ।।
Jain Education
For Private Personel Use Only
brary.org