SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ ९९ ॥ Jain Education उक्तं तुर्यमणुव्रतं, सम्प्रति पञ्चममाह इत्तो अणुव पंचमंमि आयरिअमप्पसत्थंमि । परिमाणपरिच्छेए इत्थप्पमायप्पसंगेणं ॥ १७ ॥ 'इत्तो' इति, परिग्रहो द्विधा - बाह्योऽभ्यन्तरश्च, बाह्यो - धनधान्यादिरभ्यन्तरो रागद्वेषादिः, अत्र बाह्येना|धिकारस्तथैव च व्याख्या -' इतः ' तुर्याणुव्रतानन्तरं वक्ष्यमाणधनधान्यादिनवविधपरिग्रहपरिमाणलक्षणे पञ्चमेऽणुव्रते यदाचरितं लोभादिनाऽप्रशस्तभावे सति, कस्मिन् विषये ? - परिमाणपरिच्छेदे - गुर्वादिपार्श्वे स्वीकृतधनधान्या| दिप्रमाणोल्लङ्घने अत्रेत्यादि पूर्ववदिति सप्तदशगाधार्थः ॥ १७ ॥ अस्यातिचारपञ्चकं प्रतिक्रामति धणधन्नखित्तवत्थु रूप्पसुवन्ने अ कुविअपरिमाणे । दुपए चउप्पर्यमी पडिक्कमे० ॥ १८ ॥ 'घणधन्ने 'ति, श्रीभद्रबाहुकृतदशवेकालिक नियुक्तौ गृहिणामर्थपरिग्रहो धान्य १ रत्न २ स्थावर ३ द्विपद ४चतुष्पद ५ कुप्य ६ भेदात्सामान्येन षड्विधो विशेषेण तु तद्गतभेदैश्चतुःषष्टिविधः प्रोक्तः, तत्र धान्यानि चतुवैिशतिर्यथा - "धन्नाई चउवीसं जब १ गोहुम २ सालि ३ बीहि ४ सहीअ ५ । कुदव ६ अणुआ ७ कंगू ८ रालग ९ तिल १० मुग्ग १९ मासा १२ य ॥ १ ॥ अयसि १३ य हरिमंथ १४ तिउडय १५ निष्फाव १६ सिलिंद १७ रायमासाय १८ । इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥ २ ॥ एतानि प्रायः प्रसिद्धानि नवरं षष्टिकाः- शालिभेदाः ५ अणवो मणिचण्याख्या धान्यभेदा इति मन्याश्रयवृत्ती For Private & Personal Use Only पञ्चमाणुव्रतं गाथे १७-१८ ॥ ९९ ॥ jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy