SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् जेण फुडं तेण विलसेमि ॥ ७४ ॥ स तु तदशी निशीथेऽन्यदोत्थितः स्वतनुचिन्तयाऽऽशु तया। खित्तो अंतोशीलवती जलहिं पल्हत्थिअ पत्थरुव हहा ॥ ७५॥ यतः-"जं चित्ते चिंतेउं जं नवि सुविणेवि पिच्छिउं सक्का । लीलाव-12 कथा ईण लीलावावारो तंमि कजंमि ॥ ७६॥" असती प्रतीक्ष्य च चिरात्प्रोचैः पूच्चक्रुषी विषीदन्ती। रे धाह धाह २६१-२८७ पडिओ मह नाहो इत्थ जलहिंमि ॥७७॥ तहुःश्रवश्रवणतः खिन्नाः सर्वेऽपि सर्वतस्तमिह । सोहिंति नहु लहंति अ भट्ट रयणं व गयपुन्नो ॥ ७८ ॥ असती सतीव तीव्र विलपन्ती नवनवैः किल विलापैः। अह उट्ठइ मरणट्ठा कवडस्स अहो! परा कट्ठा ॥७९॥ सर्वेऽपि सुकण्ठाद्यास्तावदधावन्निवारणायास्याः। पंति अ अम्हाणवि कह | का मरणं काहिसि अकम्हा ? ॥ ८॥ दुर्दैवदुर्ललिततः प्रतिकारमनहतस्तु सार्थपतिः। अम्हाण गओ सामी तातशहाणे तुमं चेव ॥ ८१॥ सपदि ततोऽकृतमौनं मौनं दधतीव बहिरनीहत्वम् । अंतो हिट्ठा सा पुण कुणइ सुकंठेण गिहवासं ॥८२॥ ध्यौ ततः सुकण्ठोऽप्यकुण्ठधीः शाव्यतोऽनया नूनम् । खिविओ जलहिमि पई कह अन्नह |विलसए एवं ?॥८३॥ धिग या धृष्टा दौष्ट्यादेवं भूपं च सार्थपंच जहौ। कह सा मह वसि होही को जाणइ | महवि किं काही? ॥ ८४ ॥ एवं विरक्तचित्तोऽप्ययं भयेनानुवर्तमानस्ताम् । साइणिगहपडिओ इव खिवेइ | कालं किअंतंपि ॥ ८५॥ अथ सार्थपः पयोऽन्तः पतितः प्रवहन कुतोऽप्यसौ फलकम् । पावइ दिववसेणं भवुन्छ | अपुवजिणधम्मं ॥ ८६ ॥ शुभकर्मणेव वेल्लकल्लोलैः प्रेरितः सफलकोऽसौ । सिंहलदीवं पत्तो सुत्थो होउं विचिंतेइ ॥ ८७॥ यस्याः कृतेऽस्मि निकृतेः खामिद्रोहाद्यकृत्यमपि कृतवान् । तीसे इमं सरूवं अणुरुवं वा इमं तीए| ||॥१५॥ Join Educatio n al For Private Personel Use Only hjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy