________________
यानपात्राणि । पूराविअ पइ जलहिं चलिओ सुक्खासणारुढो ॥ ६१॥ पर्यङ्किाकाङ्कपालीमालीनोऽनुगमनाय नृपतिरपि । चलिओ तो सा चलिआ असईवि सुहासणासीणा ॥ ६२॥ निजबुद्धिसिद्धिहृष्टा धृष्टा निकषा नृपं प्रयान्ती सा । तं पड़ जंपइ संपइ महापसाओ कओ पहुणा ॥ ६३ ॥ स्वामिंस्तव प्रसत्तेरुपार्जिता मत्प्रियेण परमाः । सवावि कजसिद्धी अम्हं जाया तुह पसाया ॥ ६४॥ प्रभुबहुमानादथवाऽप्यज्ञानाद्यदपरामिह किञ्चित् । तं खमसु सामि! सुमरिजसु निअभिचेवि कइआवि ॥ ३५॥ राज्ञा कथमिव वणिजः स्मरणीयास्तदपि नाथ! नाथस्त्वम् । कह विम्हारिसि अम्हं हीही असईइ धिट्टत्तं ॥६६॥ धरणिधवोऽप्यध्यायद्विग धिक पा| तालवल्लभैवेयम् । पुश्विं व मह भमो वा कह सा एसा कह छइल्ला ॥३७॥ समशीर्षिकया स्पर्द्धाविधेरिवैवं सुखा-18 सनत्रितयी । लहु चेव जलहितीरे पत्ता परिवारसंजुत्ता ॥ ६८॥ नत्वा पृथिवीनाथं स सार्थनाथः खसार्थिकसनाथः । सह तीए आरुहिओ पेरावइ पवहणाणि लहं॥ १९॥ नीतानि तानि तेन च पृष्ठागमशङ्कयोदितान्यपथे । नयणमणपवणरेगा चलंति हल्लोहलेणव ॥७०॥ सा षण्मासीमासीद्रक्ता सक्ता च सार्थपे तस्मिन् । तो तस्स अत्थि बंधू जहत्थ नामो सुकंठुत्ति ॥ ७१॥ देवरसम्बन्धेनोपहासिनी मुखरेण रक्ता सा । सह तेण रमइ गुत्तं अहह ! महिलाण चवलतं ॥७२॥ यतः-"कल्लोलादपि बुद्धदादपि चलविद्युदिलासादपि, जीमृतादपि मारुतादपि तरत्ताार्द्धपक्षादपि । चित्रं चित्रमियं चला त्रिभुवने किं श्रीन ते शेमुषी, नैवं किं खलसङ्ग-18 तिर्ननु ननु स्त्रीजातिरत्यै नमः ॥ ७३ ॥” निनाऽथ विघ्नभूतं सार्थपति तं विभावयन्तीयम् । चिंतइ मारेमि इमं|
T
यायवानाथं स सार्थनाथः A
थ। नयणमणपवणाराव पवहणाणि लहूं ॥ ON
in Educatan
For Private & Personal Use Only
x
inelibrary.org