________________
श्राद्धप्र
ति० सूत्रम् ॥ ९४ ॥
Jain Education
गच्छामो परं देसं ॥ ४७ ॥ प्रत्युक्तिकातरोऽप्ययमवग् नृपः किं न वेदिता विदुरे ! । सा भणई जाइ भीरू जुत्तं | वणिआ भणिति ॥ ४८ ॥ तदहं विदुरा यदि मे नृपोऽपि सम्प्रेषणाय समुपेयात् । वहणाणि जलहिलंघणपहूणि | सुबहणि सज्जेसु ॥ ४९ ॥ स्वव्यवहारं सर्वं संवृणु सर्वं गृहाण यद्वाह्यम् । होहसु निप्पडिबंधो जह बुद्धिं वज्जरेमि तओ ||२०|| अतिकातरोऽपि स तथा वन्दिग्राहं गृहीत इव भीतः । जाओ सज्जो धिद्धी कामीणं कामिणिमुहाणं ॥ ५१ ॥ यतः- “स्याच्छेशवे मातृमुखस्ता रुण्ये तरुणीमुखः । वार्द्धके तु पुत्रमुखो, मूढो नात्ममुखः कचित् ॥५२॥" अथ साऽऽह सौवपित्रा कारणमुद्भाव्य कारणं नृपतिम् । आपुच्छेसु पसन्नं पुण अणुगमणं खु मग्गे ॥ ५३ ॥ सोऽपि विनीत इव प्राक प्रतीततद्बुद्धिकौशलस्तदिदम् । पडिवजिअ गच्छित्ता विन्नत्तिं विन्नवइ रन्नो ॥ ५४॥ देवस्थ| विरौ पितरौ मम बहुविरहातुरौ सुदूरतरौ । तेसिं लेहो इह आगओत्ति गमणाय पुच्छेमि ॥ ५५ ॥ राजा प्रजा| हिततया बह्नावर्जिततया च तमथोचे । तुम्हारिसाण गमणे कहं अणुन्ना निसेहो वा ? ॥ ५६ ॥ यतः - " मा गा इत्यपमङ्गलं व्रज इति स्नेहेन हीनं वचः, तिष्ठेति प्रभुता यथारुचि कुरुष्वेत्यप्युदासीनता । किं ते साम्प्रतमाचराम उचितं तत्सोपचारं वचः, प्रस्थानोन्मनसीत्यभीष्टमनुजे वक्तुं न शक्ता वयम् ॥ ५७ ॥ यदि चैकान्तेन भवान् गन्तुमना तत्कथय किमपि कार्यम् । जं संपइ करणिजं अहवा पच्छावि पभणेसु ॥ ५८ ॥ सोऽप्यवदद्देव ! तव प्रसादतः | सर्वमस्ति सम्पूर्णम् । जइ पुण तं सुपसन्नो तो अणुगमणं कुणसु किंपि ॥ ५९ ॥ देशान्तरेऽपि येन प्रसरेन्मम | कीर्त्तिरद्भुता काचित् । तं पडिवन्नं रन्ना गुरुआणं अहह अणुविती ॥ ६० ॥ सार्थेशः सुमुहूर्ते ततोऽतिमात्राणि
For Private & Personal Use Only
शीलवती
कथा
| २३३-२६०
॥ ९४ ॥
jainelibrary.org